रुड़की सीबीआरआई इत्यत्र जातस्य भारतीयान्ताराष्ट्रियविज्ञानमहोत्सवस्य 2025 कर्टेन रेज़र कार्यक्रमः
हरिद्वारम्, 17 नवंबरमासः (हि.स.)। केंद्रीयभवनअनुसन्धानसंस्थानस्य सीएसआईआर सीबीआरआई इत्यस्य रूढकीस्थितेन एकादशम् इंडिया इन्टरनैशनल् साइन्स् फेस्टिवल् इत्यस्य द्वि सहस्र पंचविंशतितमे वर्षे आयोजितस्य कर्टेन् रेज़र् नाम कार्यक्रमः सोमवासरदिने आर एन् टी
सीबीआरआई में कर्टन रेंजर का आयोजन


हरिद्वारम्, 17 नवंबरमासः (हि.स.)।

केंद्रीयभवनअनुसन्धानसंस्थानस्य सीएसआईआर सीबीआरआई इत्यस्य रूढकीस्थितेन एकादशम् इंडिया इन्टरनैशनल् साइन्स् फेस्टिवल् इत्यस्य द्वि सहस्र पंचविंशतितमे वर्षे आयोजितस्य कर्टेन् रेज़र् नाम कार्यक्रमः सोमवासरदिने आर एन् टी श्रवणगृहे विधिवत् आयोजितः। अस्य उत्सवस्य आयोजनं अस्मिन् वर्षे पृथ्वीविज्ञानमन्त्रालयेन क्रियते। इंडियन् इन्स्टिट्यूट् अफ् ट्रापिकल् मीटिरियोलोजी पुण्ये स्थितं नोडल् संस्थानम् अस्ति। उत्सवः दिसंबर मासस्य षष्ट्यां तिथेः नवम्यां तिथेः पर्यन्तं चण्डीगढस्थे पंजाबविश्वविद्यालये भविष्यति। अस्य उत्सवस्य मुख्यविषयः विज्ञानात् समृद्धिः आत्मनिर्भरभारतं इति निर्धारितः।

सीएसआईआर सीबीआरआई इत्यस्य वरिष्ठतमः वैज्ञानिकः डाक्टर् डी पी कानुनगो इति अवदत् यत् आईआईएसएफ इत्यस्य उद्देश्यः वैज्ञानिकान् नवोन्मेषिणः शिक्षकान् छात्रान् उद्योगविशेषज्ञान् विज्ञानसंवादकारान् नीतिनिर्मातॄंश्च एकस्मिन् मञ्चे सर्वान् संगमयितुं तथा सहयोगस्य सृजनशीलतायाः ज्ञानविनिमयस्य च माध्यमेन आत्मनिर्भरभारतनिर्माणे योगदानं कर्तुं प्रेरयितुं च अस्ति।

अस्य कार्यक्रमस्य मुख्यातिथिः डाक्टर् अशिष् रतुडी देहरादूननगरस्थ इन्स्टिट्यूट् अफ् बायोमेडिकल् एण्ड् नेचुरल् साइन्सेज् सदस्यश्च विज्ञानभारत्याः अवदत् यत् विज्ञानं केवलं प्रयोगशालासु न सीमितम् अपि तु राष्ट्रियसमृद्धेः नवोन्मेषणस्य सततविकासस्य च आधारभूतम् अस्ति। सः युवा मनसां मध्ये वैज्ञानिकदृष्टिकोणस्य विकासं तेषां च भारतस्य आत्मनिर्भरत्वे योगदानकर्तारः भवितुम् प्रेरणां कर्तुं आवर्तनं कृतवान्।

सीएसआईआर सीबीआरआई इत्यस्य निदेशकः डाक्टर् आर प्रदीप कुमार अपि आईआईएसएफ द्वि सहस्र पंचविंशतितमस्य कर्टेन् रेज़र् कार्यक्रमाय शुभाशंसाः प्रकट्य एतत् आयोजनं वैज्ञानिकजागरूकतां सहयोगं च वर्धयितुं अत्यन्तं महत्वपूर्णम् इति निर्दिष्टवन्तः।

कार्यक्रमस्य समापनं वरिष्ठवैज्ञानिकया डाक्टर् हेमलतया कृतं यत् सा आभारप्रदर्शनं कृत्वा राष्ट्रगीतेन कार्यक्रमं समाप्तवती। कार्यक्रमे डाक्टर् पी सी थपलियाल् श्री विनीत् सैनी डाक्टर् तबिश् आलम् डाक्टर् चञ्चल् डाक्टर् अनिन्द्य पाइन श्री राजेन्द्रः श्री रजनीशः श्री रजत् श्री अनुज् कुमारी इक़्रा कुमारी राशिः कुमारी संस्कृति इत्यादयः उपस्थिताः आसन्।

---

हिन्दुस्थान समाचार