कबीरधाम : उपमुख्यमंत्री  शर्मा 4.41 कोटिरुप्यकमितव्ययेन 250 सीटर नालंदापुस्तकानां भूमिपूजनम्
-नालंदा परिसरे भविष्यति ऑडियो विसुअल कॉन्टेंट एवं च एआईविशेषेण कॉर्नर रायपुरम्, 17 नवंबरमासः (हि.स.)। छत्तीसगढप्रदेशस्य कवर्धाजिल्लायां शिक्षायाः अध्ययनसंसाधनानां ज्ञानसंस्कृतेश्च विकासाय नूतनाः पहलाः क्रियन्ते स्म। तेन उपमुख्यमन्त्रिणा क
उपमुख्यमंत्री  विजय शर्मा  नालंदा लाइब्रेरी का  भूमिपूजन करते हुए


-नालंदा परिसरे भविष्यति ऑडियो विसुअल कॉन्टेंट एवं च एआईविशेषेण कॉर्नर

रायपुरम्, 17 नवंबरमासः (हि.स.)।

छत्तीसगढप्रदेशस्य कवर्धाजिल्लायां शिक्षायाः अध्ययनसंसाधनानां ज्ञानसंस्कृतेश्च विकासाय नूतनाः पहलाः क्रियन्ते स्म। तेन उपमुख्यमन्त्रिणा कवर्धाविधानसभासदसा विजयशर्मणा अद्य सोमवासरे कवर्धानगरे चारि बिन्दु एकचित्तरं चत्वारिंशदधिकं कोटिरूप्यकाणि व्ययेन निर्मितव्यस्य अत्याधुनिकस्य पूर्णतया डिजिटलसुविधायुक्तस्य द्विशतपञ्चाशतसीटरस्य नालन्दाग्रन्थालयस्य भूमिपूजनं कृतम्।

तस्मिन्नवसरे उपमुख्यमन्त्री शर्मा अवदत् यत् रायपुरनगरे स्थितनालन्दापरिसरस्य आदर्शेन निर्मीयमाणं एतत् नालन्दापरिसरं जिलोपि बहुविधज्ञानकेन्द्रं रूपेण विकसितं भविष्यति तथा कवर्धायाः शिक्षां ज्ञानसंस्कृतिं च नूतनशिखराणि प्रति नयिष्यति नवान् च अवसरद्वारान् उद्घाटयिष्यति। अस्मात् ग्रन्थालयात् विद्यालयमहाविद्यालययोः अध्ययनशीलाः छात्राः प्रतियोगिपरीक्षायाः सिद्ध्यर्थिनश्च युवानः शान्तं योग्यं च वातावरणं लप्स्यन्ते। यथा रायपुरमहतिनगरे चतुर्विंशतिघण्टेषु ग्रन्थालयेषु युवानः अध्ययनरताः दृश्यन्ते तथा एव अध्ययनवातावरणं कवर्धायामपि निर्मितुं आवश्यकम् इति सः उक्तवान्। अस्य परिणामेन कवर्धायामपि समाजस्य सर्ववर्गानां कृते अध्ययनअनुसन्धानज्ञानविकासाय माध्यमं उपलब्धं भविष्यति।

तेन उक्तं यत् अस्मिन् ग्रन्थालये डिजिटलग्रन्थालयः सर्वासु प्रतियोगिपरीक्षासु प्रयुज्यमानानां श्रेष्ठानां पुस्तकानां संग्रहः दैनिकपत्रिकाः समसामयिकग्रन्थाः विख्यातजर्नल्स श्रेष्ठलेखकानां पुस्तकानि प्रेरणादायिपुस्तकानि च भविष्यन्ति। बालकानां कृते विशेषज्ञानकोनमपि भविष्यति यस्मात् ज्ञानलाभं युवानः सर्ववर्गीयाश्च प्राप्स्यन्ति। अस्याः विशेषता भवति यत् अस्यां स्थाने उत्तमानि श्रव्यदृश्यसामग्रीन्यपि भविष्यन्ति। युवानः एआईतत्रज्ञानिषु पृष्ठताम् मा यान्ति इति हेतोः परप्लेक्षिटी ग्रोक चाटजीपीटी इत्यादीनां एआईटूलानां विशेषकोनौ भविष्यतः यत्र युवानः एतान् उपकरणान् निःशुल्कं प्रयोगुं शक्नुवन्ति।

उपमुख्यमन्त्री शर्मा अवदत् यत् क्रीडाशिक्षणस्य साधनरूपेण विद्यार्थिनां कृते मिनीस्टेडियमस्य निर्माणं कृतम्। भोरमदेवविद्यालयस्य चयनितछात्रेभ्यः शुभाशंसाः दत्ताः यत्र प्रतिवर्षं द्विशताधिकविद्यार्थिनां कृते निःशुल्कव्यवस्था अस्ति। पुलिसविभागे षट्सहस्रकान्टेबलपदेषु भर्तीफलानि शीघ्रं प्रकाश्यन्ते इति अपि ते अवोचन्।

अथोपमुख्यमन्त्री शर्मा अवदत् यत् कवर्धाजिलेऽस्मै मेडिकलकॉलेजस्य महती सौगात् प्राप्ता अस्ति। मेडिकलकॉलेजाय द्विचत्वारिंशदधिका एकरभूमिः आरक्षिताऽस्ति तथा सवात्रिशतकोटirूप्यकाणां स्वीकृतिः प्रदत्ता अस्ति। कार्यारम्भोऽपि शीघ्रं भविष्यति। अस्मिन् कॉलेज् पञ्चाशदधिकाः चिकित्सा सीटाः नियोज्यन्ते तथा षष्ट्यधिकस्थानानां स्वीकृतिरपि प्राप्ता। रायपुर बिलासपुरमार्गस्य सप्तअष्टभागकिलोमीटरपर्यन्तं फोरलेननिर्माणेन कवर्धाप्रवेशद्वारस्य विकासः क्रियते यस्य कृते चतुश्चत्वारिंशत्कोटirूप्यकाणि स्वीकृतानि। भोरमदेवत पर्यटनक्षेत्रस्य उन्नयनाय षट्चत्वारिंशदधिकं कोटirूप्यकाणि दत्त्वा टेन्डरप्रक्रिया समाप्ता। हनुमन्तवाटिकायाः भव्यनिर्माणं सम्पन्नम्। ठाकुरदेवचौकात् नवानबसस्टाण्डं प्रति मार्गनिर्माणं प्रवर्तमानम् अस्ति तथा पुरातनबसस्टाण्डस्य पुनर्जीवनप्रक्रिया अपि क्रियते।

अस्मिन्नवसरे कृषककल्याणपरिषदध्यक्षः सुरेशचन्द्रवंशी पूर्वसंसदीयसचिवः डाक्टरसियारामसाहूः जिल्लाधिकारी गोपालवर्मा जिलापंचायचध्यक्षः ईश्वरिसाहू उपाध्यक्षः कैलाशचन्द्रवंशी जिलापंचायत्सदस्यः रामकुमारभट्ट नगरपालिकाध्यक्षः चन्द्रप्रकाशचन्द्रवंशी सहिताः सर्वे पार्षदाः जनप्रतिनिधयश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार