Enter your Email Address to subscribe to our newsletters

बागपतम्, 17 नवम्बरमासः (हि.स.)।
कस्मिंश्चित् कार्यक्रमे उपस्थिता जम्मू कश्मीरस्य उपमुख्यमन्त्री सुरेन्द्रचौधरी महबूबामुफ्ती विषयकं प्रत्युत्तरं दत्तवन्तः। ते अवदन् यत् शीघ्रमेव कश्मीरप्रदेशाय पूर्णराज्यस्य दर्जा प्रदत्तः भविष्यति। महबूबा मुफ़्ती दुर्विचारावस्थायां वर्तते स्म तथा न निर्णेतुं शक्नोति यत् किम् अवश्यं कर्तव्यम्।
जम्मू कश्मीरस्य उपमुख्यमन्त्री सुरेन्द्रचौधरी पीडीपी दलस्य अध्यक्षाया महबूबामुफ्ती उक्ते भाषणे बागपतनगर्याम् सोमवासरे प्रत्यवदन्। ते अवदन्—पूर्वं महबूबा मुफ़्ती स्वयमेव पश्यतु यत्र स्थिताः सन्ति। कदाचित् २०१९ तमे वर्षे बीजेपी इत्यनेन सह मिलित्वा निर्वाचनं करोति, कदाचित् अनियुक्तानि वाक्यानि वदति। पीडीपी अध्यक्षया अवेद्यताम्—कदा अत्र स्थितिः उत्तमा आसीत्। महबूबा मुफ़्ती अद्य अपि द्विधा स्थितिः अस्ति। सा निश्चयेन अपि अवगन्तुं न शक्नोति यत् जम्मू कश्मीरप्रदेशे का रेखा आकीर्तव्या। अधुना तस्या स्वयमेव निर्णयः कर्तव्यः—कां रेखां लघ्वीं कर्तव्या, कां वा दीर्घां इति।
वक्तव्यं भवति यत् महबूबा मुफ़्ती इदानीं भाषणं दत्तवती आसीत्—यत् काश्मीरस्य समस्या लालकिल्लस्य अग्रे प्रतिध्वनितवती, सरकारस्य प्रतिज्ञा आसीत् यत् जम्मू कश्मीर सुरक्षितं भविष्यति, किन्तु दिल्ली एव संकटे निमग्ना जाता। उपमुख्यमन्त्रिणा उक्तम्—हिन्दुस्थानस्य जम्मूप्रदेशस्य च जनाः महान् संविदाचारिणः सन्ति, अयं देशः महत्भिः त्यागैः विनिर्मितः। पाकिस्तानं यत् किंचित् अपि परस्थितिं जनयितुम् इच्छति, तस्य हेतोः अस्मिन् देशे कोऽपि मतं न ददाति। कश्मीरप्रदेशः शीघ्रमेव पूर्णराज्यदर्जं प्राप्स्यति। अस्य वचनस्य पूर्त्यर्थं देशस्य प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि गृहमन्त्रिणा अमितशाहेन च शीघ्रमेव संकल्पः साधितः भविष्यति। यत् कश्मीरं हिन्दुस्थानस्य समीपे अस्ति तत् अतीव महान् मूल्यं धारयति।
---------------
हिन्दुस्थान समाचार