मध्यप्रदेशे राष्ट्रीय-बालवैज्ञानिक-प्रदर्शने 35 राज्येभ्यः आगतानां 900 विद्यार्थिशिक्षकानां समागमः भविष्यति; ते विज्ञान-प्रदर्शनीनां प्रदर्शनं करिष्यन्ति
भोपालम्, 17 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी-नगरं भोपालं मध्ये 18 नवम्बरदिनाङ्के 52 वी राष्ट्रीय-बालवैज्ञानिक-प्रदर्शनी आयोज्यते। एषा प्रदर्शनी राष्ट्रीय-शैक्षिक-अनुसन्धान-प्रशिक्षण-परिषद् (एनसीईआरटी) इत्यनेन क्षेत्रीय-शिक्षा-संस्थाने, श्या
बाल वैज्ञानिक प्रदर्शनी,


भोपालम्, 17 नवंबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी-नगरं भोपालं मध्ये 18 नवम्बरदिनाङ्के 52 वी राष्ट्रीय-बालवैज्ञानिक-प्रदर्शनी आयोज्यते। एषा प्रदर्शनी राष्ट्रीय-शैक्षिक-अनुसन्धान-प्रशिक्षण-परिषद् (एनसीईआरटी) इत्यनेन क्षेत्रीय-शिक्षा-संस्थाने, श्यामलाहिल्स्-प्रदेशे आयोज्यते, यस्मिन् विद्यालय-शिक्षा-विभागस्यापि सक्रिय-सहभागिता भविष्यति। अस्मिन् आयोजनमध्ये देशस्य 35 राज्येभ्यः केन्द्र-शासित-प्रदेशेभ्यश्च आगताः प्रायः 900 विद्यार्थी एवं शिक्षकाः सहभागं करिष्यन्ति, विज्ञानाधारितान् नूतन-प्रोजेक्ट् तथा मॉडेल् च प्रस्तोष्यन्ति।

अस्याः प्रदर्शिन्याः मुख्योऽभिप्रायः देशस्य युवा-पीढ्यां प्रति विज्ञानविषये जिज्ञासां, अनुसन्धानभावनां वैज्ञानिकदृष्टिकोणं च संवर्धयितुम् अस्ति। अस्मिन् 14–18 वर्ष आयुवर्गे अन्तर्भवन्तः विद्यार्थी सम्मिलिष्यन्ते, येभ्यः विज्ञानस्य नानाविध-आयामान् ज्ञापयितुं विशेष-गतिविधयः आयोज्यन्ते। प्रतिदिनं प्रातः 9 वादनात् आञ्चलिक-विज्ञान-केन्द्रस्य, आईसर्, मैनिट्, आईसेक्ट् तथा ग्लोबल्-स्किल्-पार्क् इत्यादीनां वैज्ञानिक-संस्थापनानां विशेषज्ञाः विद्यार्थिभिः सह संवादं करिष्यन्ति। एषु वैज्ञानिक-वार्तासु विशेष-व्याख्यानानि भविष्यन्ति, येषां अनन्तरं 30 मिनट्-परिमितः प्रश्नोत्तर-परिच्छेदः भविष्यति, येन विद्यार्थी स्वीयाः जिज्ञासाः समाधानं नेष्यन्ति विज्ञानस्य च अवधारणाः अधिकं गम्भीरतया अवगन्तुं शक्नुवन्ति।

वैज्ञानिक-गतिविधिभ्यः अतिरिक्तं सांस्कृतिक-पक्षायापि अस्मिन् प्रदर्शने विशेषं स्थानं प्रदत्तम्। प्रतिदिनं सायं-कालं विभिन्न-राज्येभ्यः आगतैः विद्यार्थिभिः स्व-स्व-प्रदेशस्य सांस्कृतिक-परम्पराः आधारभूता आकर्षक-सांस्कृतिक-प्रस्तुतयः दास्यन्ते, येन देशस्य विविधता सांस्कृतिक-एकता च व्यापकं संदेशं प्रसारयिष्यतः।

प्रदर्शने प्राप्ताः छात्राः छात्राश्च भोपाल-नगरस्य समीपस्थितानां ऐतिहासिक-शैक्षणिक-स्थलानां च भ्रमणं करिष्यन्ति। एतेषु संग्रहालयः, विज्ञान-केन्द्रम्, शिल्प-केन्द्रम्, अन्ये च महत्वपूर्णाः स्थलाः अन्तर्भवन्ति, येन विद्यार्थी विज्ञानसहितं कला-संस्कृतिं इतिहासं च अनुभविष्यन्ति। प्राप्त-सूचनां अनुसारं भोपाल-नगरि आयोजितं एतत् षड्दिवसीय-राष्ट्रीय-प्रदर्शनं 23 नवम्बरस्य अपराह्णे 3:30 वादनां समापन-सत्रेण समाप्तिं गमिष्यति। देशेभ्यः सर्वतः आगताः विद्यार्थी-शिक्षकाः च वैज्ञानिक-चिन्तनस्य, नवाचारस्य, ज्ञानस्य च अस्मिन् महोत्सवे स्व-प्रतिभां रचनात्मकतां च प्रदर्शयिष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता