उत्तर प्रदेशस्य जनास्सपा सर्वकारस्य लुंठनराजं न विस्मरेयुः : बृजेश पाठकः
सुलतानपुरम्, 17 नवंबरमासः (हि.स.) । उत्तरप्रदेशस्य उपमुख्यमन्त्री बृजेशपाठकः अद्य सोमवासरे सुलतानपुरजनपदस्य इसौलीविधानसभाक्षेत्रे अलिगञ्जबाजारे एकतायात्रां हरितध्वजेन प्रेषितवान्। सः अवदत् यत् बिहारदेशे एनडीए प्रचण्डबहुमतं प्राप्तवान् तथा उत्तरप्र
हरी झंडी दिखाते बृजेश पाठक


सुल्तानपुर मे बृजेश पाठक


सुलतानपुरम्, 17 नवंबरमासः (हि.स.) ।

उत्तरप्रदेशस्य उपमुख्यमन्त्री बृजेशपाठकः अद्य सोमवासरे सुलतानपुरजनपदस्य इसौलीविधानसभाक्षेत्रे अलिगञ्जबाजारे एकतायात्रां हरितध्वजेन प्रेषितवान्। सः अवदत् यत् बिहारदेशे एनडीए प्रचण्डबहुमतं प्राप्तवान् तथा उत्तरप्रदेशे समाजवादीपक्षस्य अभिलाषाः कदापि न सम्पन्नाः भविष्यन्ति। सः स्मारयत् यत् उत्तरप्रदेशवासीजनाः सपा शासनकाले जातं गुंडैः कृतम् अराजक्यम् जंगलराजं च न विस्मरन्ति।

उपमुख्यमन्त्री बृजेशपाठकः अस्मिन् अवसरि सब्जीमण्डिमैदाने आयोजितायां जनसभायाम् उक्तवान् यत् आरजेडी नेतृत्वे गुंडाराजः जंगलराजः च बिहारजनानां स्मृतौ दृढरूपेण संहितः अस्ति। तदा बहूभ्यः कन्याभ्यः च मानसम्मानरक्षणं न आसीत् प्लाट् भवनं दुकानं च बलात् गृहीतम् अपहरणं हत्या च सार्वजनिकरूपेण अभवत। अतः बिहारजनतया आरजेडी गठबन्धनं पूर्णतः निरस्तम्। अद्य प्रचण्डबहुमतेन एनडीए सरकारं निर्मायति।

ते अवदन् यत् उत्तरप्रदेशे अपि सपा शासनकाले विधिः विनाशितः अराजकता प्रसृता विकासे भ्रष्टाचारश्च अभवत्।

जवाबदेह्यता निर्धार्यतेस्वास्थ्यविभागस्य बहवः महिलाकर्मचारिण्यः अनेकैः मासैः मातृत्वअवकाशभृतिं न प्राप्य, तस्याः विषये उपमुख्यमन्त्री पाठकः उक्तवान् यत् यस्मिन् कस्यापि त्रुटिः विद्यते सा शीघ्रं परिहार्यते। ये दोषं कृतवन्तः तेषां जिम्मेदारी स्पष्टं निर्धास्यते।

एकतायात्रा तथा पटेलजयंतीएषा यात्रा सरदारपटेलस्य शतपञ्चाशदोत्सवस्य उपलक्ष्ये भाजपा पक्षेनेव आयोजितासीत्। उपमुख्यमन्त्री आगमनकाले कार्यकर्तृभिः आदरपूर्वकं स्वागतं कृतम्।

अस्मिन् कार्यक्रमे प्रशासनस्य अधिकारीणः एमएलसी शैलेन्द्रप्रतापसिंहः भाजपा विधायकः राजप्रसादोपाध्यायः विधायकः सीतारामवर्मा भाजपा जिलाध्यक्षः सुशीलत्रिपाठी च सहिताः शताधिकाः कार्यकर्तारः उपस्थिताः।

---------------

हिन्दुस्थान समाचार