कामाख्यागुडी-रेलस्थानकस्य सौन्दर्यीकरणकार्यम् अन्तिमस्तरे अस्ति
गुवाहाटीनगरम्, 17 नवम्बरमासः (हि.स.) अमृतभारत-स्थानक-योजना (ए.बी.एस.एस.) इत्यस्य अन्तर्गतस्य कामाख्यागुडी-रेलस्थानकस्य पुनर्विकासकार्यं अधुना प्रायः समाप्तेः सीमायां अस्ति। पूर्वोत्तर-सीमान्त-रेलमार्गस्य (एन.एफ.आर.) एकः जनसम्पर्क-अधिकारी अवदत् यत्
Image related to the Renovation of Kamakhyaguri Railway Station under Amrit Bharat Station Scheme nears completion


गुवाहाटीनगरम्, 17 नवम्बरमासः (हि.स.) अमृतभारत-स्थानक-योजना (ए.बी.एस.एस.) इत्यस्य अन्तर्गतस्य कामाख्यागुडी-रेलस्थानकस्य पुनर्विकासकार्यं अधुना प्रायः समाप्तेः सीमायां अस्ति। पूर्वोत्तर-सीमान्त-रेलमार्गस्य (एन.एफ.आर.) एकः जनसम्पर्क-अधिकारी अवदत् यत् स्थानकस्य आधुनिकरूपं दातुं अनेकानि महत्त्वपूर्णानि कार्याणि सम्पन्नानि सन्ति इति।

नूतन-स्थानक-भवनस्य निर्माणं उन्नत-प्रवेश-लॉबी तथा परिसंचरण-क्षेत्रेन सह कृतम् अस्ति। मञ्चेषु कोटा-शिला-पृष्ठभागः स्थापितः अस्ति, आधुनिकचिह्नानि स्थापितानि सन्ति, उद्वहकः-सौकर्या सह नूतनं 12-मीटर-विस्तृतं पादपथोपरिसेतुः निर्मितम् अस्ति। यात्रिक-सुविधासु नूतनानि प्रतीक्षाकक्षानि, उन्नतीकृतानि शौचालयानि, उन्नतानि यानस्थापनम्-क्षेत्राणि, बहु-विषयवस्तुयुक्तानि प्रकाशानि च सन्ति। स्थानकस्य परिसरः स्थानीयकलया सांस्कृतिक-तत्त्वैः च अलङ्कृतः अस्ति।

अमृत्-योजनायाः अन्तर्गतं पूर्वोत्तर-सीमान्त-रेलमार्गस्य आहत्य 92 स्थानकानि चरणबद्धरूपेण पुनर्विकसितानि सन्ति। एतेषु असाम-राज्ये 50, पश्चिमवङ्गदेशे 23, बिहार-राज्ये 9, त्रिपुराराज्ये 4, अन्येषु पूर्वोत्तरराज्येषु 6 च स्थानके स्तः। एतेषु सर्वेषु स्थानकेषु यात्रिकसौकर्याणां सुधारणे, उन्नत-अभिगम्यता, आधुनिक-स्थानक-मुखभागेषु, उन्नत-परिसंचरण-क्षेत्रेषु, बहुविध-एकीकरणस्य च कार्यं प्रचलति।

कामाख्यागुडी-रेलस्थानकस्य पुनर्विकासकार्यं प्रायः पूर्णम् अभवत्, अतः पूसरी-संस्थया पूर्वोत्तरभारतस्य समीपस्थानां च यात्रिकाणां कृते विश्व-स्तरीय-सुविधाः प्रदाय स्वस्य संकल्पं पुनरुद्घाटितम्। आधुनिक-स्वच्छ-सुरक्षित-रेलस्थानकानां निर्माणार्थं एतत् पदकं राष्ट्रियस्तरे रेलजालस्य आधुनिकीकरणस्य दृष्टिं सुदृढं करोति।

हिन्दुस्थान समाचार / अंशु गुप्ता