Enter your Email Address to subscribe to our newsletters

सिवनी, 17 नवम्बरमासः (हि.स.)। मध्यमप्रदेशस्य सेवनीजिलायां जिलाधिपतिः शीतला पटले इति सोमवासरे शासनविद्यालयं ढेंकी तथा तिघ्रां च निरीक्षितवान्। निरीक्षणसमये सा विद्यालयेषु सञ्चालितानां शैक्षिकक्रियाकलापानां परीक्षणं कृत्वा छात्रैः छात्राभिः च सह प्रत्यक्षसंवादं स्थापयामास। कक्षासु प्रविश्य जिलाधिपतिः पटले छात्रान् तेषां रुचिषु, भाविष्ये भवितुं इच्छितेषु आकाङ्क्षासु, प्रियपाठ्यविषयेṣu च विषये प्रश्नान् अपृच्छत्, येन विद्यालयपरिसरे उत्साहपूर्णं वातावरणं जातम्। अध्यापकग्रन्थस्य अध्यायस्य पाठनं कृत्वा बालकानां ग्राह्यतां, अधिगमक्षमतां, शैक्षिकप्रगतेश्च मूल्यांकनमपि कृतवती।
अस्मिन् अवसरे जिलाधिपत्याः छात्रान् प्रति प्रतिदिनं विद्यालयं आगन्तव्यम्, नियमितरूपेण अध्ययनं करणीयम्, लक्ष्यप्राप्तौ समर्पणभावः धारयितव्यः इति प्रेरणा दत्ता। सहैव सा अध्यापकान् प्रति गुणवत्तायुक्तशिक्षणम्, नियमितता, अनुशासनरक्षणं च पालनीयम् इति निर्देशान् अदात्। निरीक्षणसमये सम्बद्धविभागीयाधिकारी तथा विद्यालयस्य शिक्षाकर्मिणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani