राष्ट्रपतेः द्रौपदीमुर्मोः सरगुजागमने दृढा यातायातव्यवस्था, बहुषु मार्गेषु आवागमनं प्रतिबंधितम्
अंबिकापुरम्, 17 नवंबरमासः (हि.स.)। राष्ट्रपतिः द्रौपदीमुर्मुः विंशतिनवम्बरदिनाङ्के प्रस्तावितं सरगुजायाः आगमनं प्रति दृष्टिं कृत्वा अम्बिकापुरनगरमध्ये विशेषसुरक्षायातायातव्यवस्था च प्रवर्तिता अस्ति। राष्ट्रपतेः पीजीकॉलेजकक्रीडांगणे अम्बिकापुरे आगम
ट्रैफिक डायवर्सन


अंबिकापुरम्, 17 नवंबरमासः (हि.स.)।

राष्ट्रपतिः द्रौपदीमुर्मुः विंशतिनवम्बरदिनाङ्के प्रस्तावितं सरगुजायाः आगमनं प्रति दृष्टिं कृत्वा अम्बिकापुरनगरमध्ये विशेषसुरक्षायातायातव्यवस्था च प्रवर्तिता अस्ति। राष्ट्रपतेः पीजीकॉलेजकक्रीडांगणे अम्बिकापुरे आगमनीयकार्यक्रमे सामान्यजनानां सम्भाव्यक्लेशपरिहाराय नगरस्य सुगमयातायातनिश्चित्यर्थं सरगुजापुलिसेन प्रातः षट्वादनात् द्वाद्वादनपर्यन्तं प्रभाविकं यातायातविचलनं घोषितम्।

प्रकाशितसूचनानुसारं प्रातः अष्टवादनात् द्वाद्वादनपर्यन्तं आकाशवाणीचौकात् पॉलिटेक्निक्कॉलेज् गेट् नम्बर एकं यावत् रिंगरोड् मार्गे तथा घडीचौकात् किसानराइस्मिल् मोड् पर्यन्तं मुख्यमार्गे आवागमनं सम्यक् प्रतिबद्धं भविष्यति। मनेन्द्रगढमार्गात् बनारसमार्गाच्च आगच्छन्त्याः यात्रिकबसयोः चतुष्पदवाहनानां च सायिमन्दिरतिराहा महापौरमार्ग रावत् रेजीडेन्सीतिराहा कन्यापरिसरमार्गैः गंगापुरमोडम् मासूमअस्पताल्समीपं रिंगरोडं प्रति विचलनं कृतम्।

एवं बलरामपुर प्रतापपुरमार्गाभ्यां आगच्छन्ति वाहनानि रिंगरोडमार्गेण प्रतापपुरचौकं लरंगसायचौकं चांदनीचतुष्पथं सद्भावनाचौकं भारतमाताचौकं बसस्टाण्डं च प्रति प्रेषितानि भविष्यन्ति। रायगढमार्गात् बिलासपुरमार्गाच्च आगच्छन्ति वाहनानि रिंगरोडेन भारतमाताचौकं बिलासपुरचतुष्पथं नवनबसस्टाण्डं गंगापुरमोडं माखनविहारतिराहं एमजीरोडमार्गं च अनुगम्य अग्रे नेष्यन्ते।

भारवतां वाहनानां कृते प्रातः पञ्चवादनात् त्रिवादनपर्यन्तं नगरसीम्नि नोएन्ट्री इति नियमनं भविष्यति। तथापि आपत्सेवाभिः सम्बद्धानां वाहनानां निर्बाधं गमनागमनं अनुमतम् अस्ति। पुलिसविभागेन नागरिकेभ्यः प्रार्थितम् यत् ते निर्दिष्टान् वैकल्पिकमार्गान् उपयुञ्जेरन् अनावश्यकसंमर्दे परिहरन्तु सहकार्यञ्च कुर्वन्तु।

---------------

हिन्दुस्थान समाचार