वर्धमानभ्रामकसूचनानां मध्ये वार्तापत्रस्य विश्वसनीयताविषये कार्यशाला आयोजिता
रामगढ़म्, १७ नवम्बरमासः (हि.स.)। राष्ट्रीयप्रेसदिवसस्य उपलक्ष्ये सोमवासरे सूचनाभवने जनपदजनसंपर्काधिकारी डॉ. प्रभातशङ्करस्य अध्यक्षतायां विशेषः कार्यक्रमः संगोष्ठी च आयोजितौ। अस्य कार्यक्रमस्य उद्देश्यः आसीत्—पत्रकारितायाः उत्तरदायित्वानि, परिवर्तमा
कार्यक्रम में शामिल लोग


कार्यक्रम में शामिल लोग


रामगढ़म्, १७ नवम्बरमासः (हि.स.)। राष्ट्रीयप्रेसदिवसस्य उपलक्ष्ये सोमवासरे सूचनाभवने जनपदजनसंपर्काधिकारी डॉ. प्रभातशङ्करस्य अध्यक्षतायां विशेषः कार्यक्रमः संगोष्ठी च आयोजितौ। अस्य कार्यक्रमस्य उद्देश्यः आसीत्—पत्रकारितायाः उत्तरदायित्वानि, परिवर्तमानं माध्यमापरिदृश्यं, भ्रामकसूचनानां वर्धमानप्रभावश्च एतेषां मध्ये वार्तापत्रस्य विश्वसनीयतां कथं संरक्षनीयामिति चर्चां कर्तुं।

अस्मिन् अवसरे जनपदजनसंपर्काधिकारी डॉ. प्रभातशङ्करः, माध्यमाप्रतिनिधयः मनोजमिश्रः, उमेशसिन्हा, नन्दकिशोर-अवग्रवालः, धर्मेन्द्रपटेलः, स्वामीनन्दनः, दूर्वेज् आलम्, बीरूकुमारः, राजेशरायला इत्यादयः विभिन्नमाध्यमाप्रतिनिधयः स्वान् विचारान् व्यक्तवन्तः। वक्तारः अवदन्—

राष्ट्रियवार्तापत्रदिवसः न केवलम् अभिव्यक्तेः स्वतन्त्रतायाः प्रतीकः, अपितु पत्रकारान् सत्यनिष्पक्षताजनसंबद्ध-आधारित-पत्रकारितायाः प्रति पुनः सङ्कल्पितुम् अवसरं दत्ते।” वक्तारः अभ्यनुशंसन् यत् अद्यतन-अङ्कीय-युगे मिथ्यासमाचार, मिथ्यासूचनाः, अपूर्णसमाचारः च निरन्तरं वर्धन्ते। एतादृशे काले उत्तरदायित्वपूर्णा तथ्याधारिताः पारदर्शी च पत्रकारिता अत्यन्तं प्रभावशालिनी भवति।

जनपदजनसंपर्काधिकारी उवाच जनसंचारमाध्यमस्य लोकत्रयस्य चतुर्थः स्तम्भः अस्ति। प्रेसस्य विश्वसनीयता तदा एव स्थिरा भविष्यति, यदा सूचना-संकलनात् प्रकाशनपर्यन्तं सर्वेषु चरणेषु सत्यता नैतिकताः च सर्वोपरि स्थाप्यन्ते। प्रशासनस्य जनसंचारमाध्यमसंस्थानेन सह समन्वयः जनतायै प्रमाणिकसूचनां प्रदातुं महत्त्वपूर्णं कार्यं करोति।कार्यक्रमे जनसंचारमाध्यमसंस्थानेभ्यः आगताः पत्रकाराः सूचनानां परीक्षणम्, स्रोतविश्वसनीयता, अङ्कीयजनसंचारमाध्यमचुनौत्यः, जनहिताधारितपत्रकारितायाः महत्वं च विस्तरेण अवदन्। तस्मिन् सह वार्तापत्रपरिषदया प्रकाशितानि निर्देशाः, जनसंचारमाध्यमनैतिकता, तथ्यपरकपत्रकारिता विषये च चर्चां कृतवन्तः। कार्यशालायां जनपदाजनसंपर्काधिकारी सर्वेभ्यः तेषां पत्रकारेभ्यः श्रद्धाञ्जलिं दत्तवान्, ये सत्यपत्रकारितायै स्वजीवनानि अर्पितवन्तः। समाप्तौ उपस्थिताः सर्वे अधिकारीणः, जनसंचारमाध्यमप्रतिनिधयः, अतिथयः च मौनं स्थापितवन्तः दिवंगतपत्रकारान् प्रति विनम्रं नमनं कृत्वा।

हिन्दुस्थान समाचार / अंशु गुप्ता