Enter your Email Address to subscribe to our newsletters

सर्वकारः 'एक-मण्डल-एक-उत्सव' इत्यस्य अन्तर्गतं चयनितान् मेलान् राज्य-मेलाः इति घोषयिष्यति।
वर्षत्रयेषु निर्मितानां स्थायीनिवासप्रमाणपत्राणां परीक्षणं भविष्यति, तत्सम्बद्धानां विरुद्धम् कठोरम् अनुयोगः भविष्यति।
देहरादूनम्, 17 नवम्बरमासः (हि.स.) उत्तराखण्ड-राज्यं विश्वस्य आध्यात्मिकराजधानीरूपेण निर्मातुं लक्ष्यम् अवलम्ब्य मुख्यमन्त्री पुष्कर सिंह धामी वर्यः अवदत् यत्, प्रधानमन्त्रिणा नरेन्द्रमोदीवर्यस्य मार्गदर्शने एकमण्डलम्, एक उत्सव इति अभियानस्य अन्तर्गतं चितेषु उत्सवाः राज्य-उत्सवाः इति घोषिताः भविष्यन्ति इति। सः राज्यस्य सर्वाणि मार्गानि प्राधान्येन गर्तमुक्तानि कर्तुं निर्देशं दत्तवान्।
मुख्यमन्त्री पुष्कर सिंह धामी सोमवासरे राज्यस्य जनपदाधिकारिभिः वरिष्ठैः अधिकारिभिः च सह आभासी-समीक्षा-सभाम् आयोजयन् आसीत्। एतदतिरिच्य, मुख्यमन्त्री प्रशासनिककार्ये पारदर्शिता आनेतुं, विधि-व्यवस्थां सुदृढं कर्तुं, आगामिनि शीतकाल-प्रवासस्य सज्जतां तीव्रं कर्तुं, सर्वेषु पर्यटनस्थलेषु मार्गाः, पेयजलम्, यानस्थानकम् इत्यादीनि सुविधाः सुदृढीकर्तुं च निर्देशं दत्तवान्।
मुख्यमन्त्री, 'एकमण्डलम्, एक-उत्सव' इति अभियानस्य अन्तर्गतं स्थानीय-अर्थव्यवस्थां वर्धयितुं पर्यावरण-अनुकूलं भव्यं च मेलानां आयोजनं कर्तुं निर्देशं दत्तवान्। मुख्यमन्त्री जनपद-दंडाधिकारिभ्यः निर्देशं दत्तवान् यत् ते गतत्रयेषु वर्षेषु निर्मितानां स्थायीनिवास-प्रमाणपत्रानां परीक्षणं कुर्वन्तु तथा च अनुचितरूपेण निर्मितानां प्रमाणपत्राणां विषये संलग्नाः जनानाम् विरुद्धं कठोरं कार्यम् आचरन्तु इति। मुख्यमंत्रीः सी.एस.आर. निधिं जनकल्याणकार्येषु उपयोक्तुं निर्देशं दत्तवान्। मुख्यमंत्रीः उज्ज्वलग्रामाः कार्यक्रमस्य अन्तर्गतं चिह्नितग्रामेषु गृहातिथ्यं, स्व-रोजगारः, उद्यानिकी, कृषिः, सौर-ऊर्जा-सम्बद्धानां क्रियाकलापानां नियमित-निरीक्षणं सुनिश्चितं कर्तुं विशेषम् अवधानं दत्तवान्।मुख्यमन्त्री स्थानीय-अर्थव्यवस्थायाः सुदृढीकरणाय, ग्रामीण-नगरीय-क्षेत्रेषु समग्र-विकासाय च महत्त्वपूर्णान् पक्षान्, तेषां विस्तृत-प्रचारम् च प्राध्यात्।
उत्तराखण्डं देशस्य विश्वस्य च आध्यात्मिकराजधानीरूपेण प्रतिष्ठापयितुं योगस्य, आयुर्वेदस्य, ध्यानस्य च केन्द्राणि मण्डलेषु, खण्डेषु च विस्तारणीयाः इति मुख्यमंत्रीः अवदत्। तदर्थं प्रत्येकस्मिन् खण्डे एकं ग्रामं प्रायोगिक-परियोजनायाः रूपेण चितुं शक्यते, यत् आध्यात्मिक-ग्रामः इति रूपेण विकसितं भविष्यति।
मुख्यमन्त्री शीतकालयात्रायाः कृते विशेष-अनुग्रहः-सङ्कलनं प्रवर्तयितुं आह्वानम् अकरोत्। अस्मिन् काले, चतुर्धामम्-यात्रायाः, बहुवर्षीय-पर्यटनस्य च सज्जतां त्वरितं कर्तुं निर्देशाः दत्तानि। राष्ट्रिय-आन्तरिक-सुरक्षां सुदृढं कर्तुं मण्डलस्तरे नियमितरूपेण सत्यापनं निरीक्षणं च कर्तुं मुख्यमन्त्री निर्देशं दत्तवान्। अल्मोरा-नगरस्य द्वाराहट्-क्षेत्रस्य द्रोणगिरि-नगरे, चम्पावत्-नगरस्य श्यामलाल-देवी-धुरा इत्यादिषु क्षेत्रेषु आध्यात्मिक-आर्थिकक्षेत्राणां विकासस्य सम्भावनायाः सर्वेक्षणं कृत्वा विस्तृत-कार्ययोजनां निर्मातुं मुख्यमन्त्रिणा मण्डल-दंडाधिकारिभ्यः निर्देशः दत्तः। सी.एम. सहायक-सूत्रम् तथा चौपाल इत्येतयोः नियमित-निरीक्षणस्य माध्यमेन सार्वजनिक-समस्यानां समयोचित-निराकरणं सुनिश्चितं कर्तुं महत्त्वं दत्तम्।राज्यस्य सर्वान् मार्गान् गर्तमुक्तान् कर्तुं मुख्यमन्त्री कठोरान् निर्देशान् अददात्। पुनर्निर्माणकार्यस्य निरीक्षणे पारदर्शिता, उत्तरदायित्वम् च सुनिश्चितं कर्तव्यम्। संगोष्टि मुख्यसचिवः आर के सुधांशुः, आरक्षक-महानिदेशकः दीपम सेठः, अपर-आरक्षक-महानिदेशकः (अभिसूचना–सुरक्षा) अभिनवः कुमारः, कुमाऊँ-मण्डल-आयुक्तः दीपकरावतः च वरिष्ठाधिकारिणा सह उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani