Enter your Email Address to subscribe to our newsletters

पूर्व मेदिनीपुरम्, 16 नवम्बरमासः (हि.स.)।
स्मार्टमीटरानां निष्कासनं फिक्स्ड् चार्ज न्यूनतमचार्ज च निरसनम् विधीनुसारं सुरक्षा जमाराशेः निर्धारणं तस्यां च ब्याजदानेन सह इति विषयकं माग्यन्ते इति निमित्तं रविवासरे सायं पूर्वमेदिनीपुरजिलस्य मारिशदा प्रदेशे विद्युत्सेव्यकसम्मेलनम् आयोजितम् आसीत्। अस्य कार्यक्रमस्य आयोजनम् ऑल् बंगाल् इलेक्ट्रिसिटी कन्जूमर्स् असोसिएशन इति संस्थायाः मारिशदा कस्टमर् केयर् सेन्टर् समित्या देवेंद्रप्रदेशस्थे बहलिया समाजसेवासंघस्य मैदानि कृतम्।
सम्मेलनस्य अध्यक्षता निमाई जाना इत्यनेन कृताभूत। अस्मिन् अवसरि संस्थायाः राज्यसम्पादकमण्डलस्य सदस्य नारायणचन्द्र नायक जिलासमितेः सम्पादकमण्डलस्य सदस्य सनातनगिरिः पंचाननदास इति च मुख्यवक्तारः आसन्। सम्मेलनम् अधिकाधिकं शताधिकैः विद्युत्सेव्यकैः उपस्थितं जातम्।
नारायणचन्द्रनायकः स्वसंबोधने अवदत् यत् सेव्यकआन्दोलनस्य प्रभावेन राज्यविद्युत्वितरणसंस्था अद्यतनकाले स्मार्टमीटरस्थापनक्रियायाः स्थगनं घाेषितवती अस्ति, किन्तु कदाचित् एषा क्रिया पुनः आरब्धा भवितुं शक्यते। अतः सः प्रतिग्रामं सेव्यकप्रतिरोधसमितीनां गठनं कर्तुं स्मार्टमीटरस्थापनस्य सम्भाव्यमहदुपक्रमस्य विरुद्धे संगठितप्रतिरोधं स्थापयितुं च आवाहनं कृतवान्।
---------------
हिन्दुस्थान समाचार