हल्द्वान्याः घटनां साम्प्रदायिकीं वर्णयितुं प्रयासः दुर्भाग्यपूर्णः- हृदयेशः
हल्द्वानी, 17 नवंबरमासः (हि.स.)। हल्द्वानीयां ह्यः सायं गोवंशशिरो लब्धे जातां तनुतामस्यां स्थितौ नगरविधायकः सुमितहृदयेशः चिन्तां प्रकटितवान। सुमितहृदयेशविधायकः अवदत यत् हल्द्वानी प्रदेशविशेषात् प्राप्तवार्तानन्तरं नगरे अफवा वातावरणं तीव्रं जातम्।
हल्द्वानी की घटना को साम्प्रदायिक रंग देने का भी प्रयास किया अत्यंत दुर्भाग्यपूर्ण: सुमित


हल्द्वानी, 17 नवंबरमासः (हि.स.)। हल्द्वानीयां ह्यः सायं गोवंशशिरो लब्धे जातां तनुतामस्यां स्थितौ नगरविधायकः सुमितहृदयेशः चिन्तां प्रकटितवान। सुमितहृदयेशविधायकः अवदत यत् हल्द्वानी प्रदेशविशेषात् प्राप्तवार्तानन्तरं नगरे अफवा वातावरणं तीव्रं जातम्। किञ्चन दुष्टतत्त्वैः अस्य घटनायाḥ साम्प्रदायिकरूपदाने प्रयत्नोऽपि कृतः यः अत्यन्तं दारुणः।

ते अवदन् यत् अहं सर्वान् हल्द्वानीवासिनः प्रति शान्तिपरिपालनस्य नियमव्यवस्थायाश्च रक्षणस्य आग्रहं करोमि अपि च कस्यापि अफवायाḥ अनुग्रहे न प्रवर्तितव्यम्। अस्मिन् विषय एव मम जिलाधिकारी वरिष्ठपुलिसअधीक्षकाभ्यां विस्तीर्णा दूरभाषसम्भाषणं कृतम्। प्रशासनं पुलिसच उभे अपि स्थितेः कठोरं निरीक्षणं कुर्वते। पुलिससमीपे सम्बन्धितदृश्यसञ्चिकाः आवश्यकसाक्ष्याश्च सन्ति येषां विषये गहनानुसन्धानं प्रवर्तते।

हिन्दुस्थान समाचार