छत्तीसगढ़ विधानसभायाः अद्य विशेषसत्रं, पुरातन विधानसभा भवनं पिधास्यजते
रायपुरम्, 18 नवंबरमासः (हि.स.)। छत्तीसगढविधानसभायाः प्राचीनभवने अद्य मंगलवासरे अष्टादशे नवम्बरमासे विशेषसत्रं आहूतम्। एतत् सत्रं अत्यन्तविशिष्टं भविष्यति यतः अग्रेस्मिन् काले विधानसभासत्रं नूतने भवने आयोज्यते यस्य उद्घाटनं हाल एव प्रधानमन्त्रिण
छत्तीसगढ़ विधानसभा फाइल फाेटाे


रायपुरम्, 18 नवंबरमासः (हि.स.)।

छत्तीसगढविधानसभायाः प्राचीनभवने अद्य मंगलवासरे अष्टादशे नवम्बरमासे विशेषसत्रं आहूतम्। एतत् सत्रं अत्यन्तविशिष्टं भविष्यति यतः अग्रेस्मिन् काले विधानसभासत्रं नूतने भवने आयोज्यते यस्य उद्घाटनं हाल एव प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽकृतम्। अस्मिन् विशेषसत्रे छत्तीसगढराज्यस्य पञ्चविंशतिवर्षीयं संसदीयइतिहासं स्मरिष्यते।

उल्लेखनीयम् यत् छत्तीसगढराज्यस्य गठनं एकं नवम्बरदिने द्विसहस्रे वर्षे जातम् ततः परं अत्र प्रथमं सत्रं आयोजितम्। राज्यस्य निर्मितेः अनन्तरं पञ्चविंशतिवर्षपर्यन्तं अस्मिन्नेव भवने विधानसभायाः कार्यप्रवृत्तिः प्रवृत्ता या नानाविधोत्कर्षापकर्तनानां साक्षिणी अभवत्।

छत्तीसगढविधानसभायाः एतत् भवनं राज्यस्य चत्वारः मुख्यमन्त्रिणः कार्यकालानां साक्षी अभवत्। तेषु दीर्घतमः कार्यकालः डा रमनसिंहस्य आसीत् यः अधुना छत्तीसगढविधानसभायाः अध्यक्षपदेऽपि विराजते।

हिन्दुस्थान समाचार