Enter your Email Address to subscribe to our newsletters

भाेपालम्, 18 नवंबरमासः (हि.स.)। महान् स्वाधीनतासेनानी बटुकेश्वरदत्तस्य अद्य अर्थात् मङ्गलवासरे जयंती अस्ति। अस्मिन् अवसरे मध्यप्रदेशस्य मुख्यमन्त्री डा॰ मोहनयादवः तं स्मरन् विनम्रां श्रद्धाञ्जलिं समर्पितवान्।
मुख्यमन्त्री डा॰ यादवः सोशल्-मिडिया—एक्स् इति माध्यमे प्रकाशिते स्वसंदेशे लिखितवान्—“स्वाधीनतासेनानी श्रद्धेयः बटुकेश्वरदत्तः जी इत्यस्य जयंतीदिने अहं सादरं नमनं करोमि। वर्षे 1929 तेन भगतसिंहेन सह केन्द्रीय-असेम्ब्ली-भवने बमविस्फोटं कृत्वा आङ्ग्लशासनाय दृढं संदेशं दत्तम्। अस्य कृत्यस्य फलरूपेण बटुकेश्वर-दत्तजी अपि आजीवनकारागार-दण्डेन दण्डिताः। तस्य अमूल्यं योगदानं सर्वदा स्मरणीयं भविष्यति।”
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता