Enter your Email Address to subscribe to our newsletters

रांची, 18 नवंबरमासः (हि.स.)।
केशवकृपाप्राप्तायाः छायाफाउण्डेशननामकसंस्थायाः संचालनात् सम्पन्ना खाटुधामयात्रा सफलतया समाप्य पंचपञ्चाशत्सदस्ययुक्तदलः मङ्गलवारे राञ्चीपुरं प्रत्यागतम्।
एषा पवित्रा यात्रा खाटुधामात् आरभ्य सालासरम् झुञ्झुनू क्षेत्रम् सूरजगढधामम् चुलकानाधामं गुप्तिधामं च इत्यानि तीर्थस्थानि सन्दर्श्य समापिता। यात्रायां चत्वारिंशद् अयाचितयात्रिकाः पञ्चदश सेवादाराः च आसन्। संस्थायाः संस्थापिका मीरा अग्रवाल सचिवा च सुमिता अग्रवाल यात्रायाः नेतृत्वं कृत्वा सर्वाणि व्यवस्थाः सुचारुरूपेण व्यवस्थितवन्त्यौ।
यात्रां सफलतां प्रति नेतुं अखिलभारतीयमारवाडी युवा मञ्चस्य बेरमो शाखायाः अध्यक्षः सन्दीप अग्रवालः अरुण अग्रवालः संचालकः दिलीप अग्रवालः च विशेषं सहयोगं कृतवन्तः।
तस्मिन् अवसरि मीरा अग्रवाल अवदत् यत् सर्वे श्रद्धालवः खाटुश्यामबाबस्य दादीरानीसत्या इत्यस्य दर्शने अद्भुतानुभवं लाभितवन्तः। यात्रा भक्त्या अनुशासनेन सेवाभावेन च सम्पन्ना। सा अवदत् यत् एषा यात्रा अग्रे अपि अवश्यं प्रवर्तिष्यते।
मीरा अग्रवाला संस्थाया नाम्ना राञ्चीपुरे पशुचिकित्सालयस्य उद्घाटनाय योजना स्वीकरोति स्म। सा अवदत् यत् सरकारेण संस्थायै लीजस्वरूपेण भूमेः प्रदाने कृपां कर्तुं याच्यते।
यात्रायां सन्तोषनदानी आरतीमिश्रा सारिकासिन्हा रेणुचतुर्वेदी अभयजैन संगितासिंघानिया योगेश्वरीदेवी कान्तासिंघानिया अशोकशर्मा रतनशर्मा रविशुक्ला ममताशर्मा मनीषासराफा दुर्गासिंघानिया इत्येते बहवः श्रद्धालवः सम्मिलिताः आसन्।
---------------
हिन्दुस्थान समाचार