Enter your Email Address to subscribe to our newsletters

वाराणसी, 18 नवम्बरमासः (हि. स.)।
काशीहिन्दुविश्वविद्यालये स्थापितस्य आरएसएस भवनस्य पुनः संचालनं तत्र च कस्यापि प्रकारस्य अवरोधस्य अनुत्पत्तिः सुनिश्चितुं दत्ते वादे सिविलन्यायाधीशेन कनिष्ठविभागे शमालीमित्तलनाम्ना अद्य अवकाशस्थितेः कारणात् आगामी तिथि चतुर्थः डिसेम्बरदिनः निर्धारितः। पूर्वतिथौ दशमे नवेम्बरदिनाङ्के न्यायालयेन काशीहिन्दुविश्वविद्यालयं प्रति अंतिमसंधिः दत्त्वा अष्टादशे नवेम्बरदिने सुनवाई निर्धारिता आसीत्।
न्यायालयेन प्रतिवादीद्वितीयः अर्थात् कुलपतिः स्वस्य हलफनाम्ना सह प्रति उत्तरस्य प्रतिलिपिं वादी अथवा तेषां अधिवक्त्रैः उपलब्धां कर्तव्या इति उक्तम्। विचाराधीनस्मिन् वादे वादी प्रमीलपाण्डेयस्य पक्षतः अधिवक्तारौ गिरीशचन्द्रोपाध्यायः मुकेशमिश्रः च निवेदितवन्तौ यत् अद्यापि काशीहिन्दुविश्वविद्यालयस्य कुलपतिः न्यायालये प्रस्तुतः न अभवत् न च वादीपक्षस्य कश्चन प्रतिउत्तरः प्राप्तः।
प्रमीलपाण्डेयेन काशीहिन्दुविश्वविद्यालये संस्थापितं राष्ट्रियस्वयंसेवकसंघस्य भवनं पुनः संचालनं तत्र च कस्यापि अवरोधस्य अनुत्पत्तिः सुनिश्चितुं प्रति वादः न्यायालये दत्तः। वादे उक्तं यत् बीएचयू इति नाम्ना विख्याते विश्वविद्यालये वर्षे एकनवत्रिंशे राष्ट्रियस्वयंसेवकसंघस्य शाखा प्रारब्धा आसीत्। महामना पण्डितमदनमोहनमालवीयस्य प्रेरणया वर्षे सप्तत्रिंशत् अष्टत्रिंशत् च द्वयोः कक्षयोः युक्तं संघभवनं निर्मितं यत् तदानीं प्रति कुलपतिः राजाज्वालाप्रसादनामकस्य माध्यमेन कृतम्। तत् भवनं वर्तमानकाले विधिसंकायस्य परिसरस्थितं पूर्वं च संघस्टेडियम इति प्रसिद्धम्।
आपात्कालकाले इति ख्यातस्मिन् समये द्विविंशे फरवरीदिनाङ्के उन्नवतीत्तरशततमस्य वर्षस्य षट्सप्तत्यधिके तदानीन्तनकुलपतिः कालूलालश्रीमालिनामकस्य कार्यकाले भवनं रात्रौ एव ध्वस्तं कृतम्। काशीहिन्दुविश्वविद्यालये स्थितस्य राष्ट्रियस्वयंसेवकसंघभवनस्य पुनर्संचालनम् इति विषयकस्य वादस्य सिविलन्यायाधीशकनिष्ठविभागस्य सभायां श्रवणगोचरता अभवत् यस्मिन् वादी प्रमीलपाण्डेयस्य अधिवक्तारौ अवोचताम् यत् अद्यापि विश्वविद्यालयप्रशासनस्य पक्षतः किमपि लिखितउत्तरं न समर्पितम्।
---------------
हिन्दुस्थान समाचार