कश्मीरस्य त्वग्विशेषज्ञः फेस एस्थेटिक्स डर्मेटोलॉजी सोसाइटी इत्यस्य राष्ट्रियोपाध्यक्षः नियुक्तः
श्रीनगरम्, 18 नवंबरमासः (हि.स.)।प्रधान कश्मीरदेशीय त्वचारोगविशेषज्ञः डाक्टर मीर शाहनवाजः यः डर्मिस स्किन लेजर एंड हेयर ट्रांसप्लांट सेंटर इति बेमिना श्रीनगरस्थितस्य संस्थापकः निदेशकश्च अस्ति सः फेस एस्थेटिक्स डर्मेटोलोजी सोसाइटी नाम्नि फाड्स इत्यस्
कश्मीरस्य त्वग्विशेषज्ञः फेस एस्थेटिक्स डर्मेटोलॉजी सोसाइटी इत्यस्य राष्ट्रियोपाध्यक्षः नियुक्तः


श्रीनगरम्, 18 नवंबरमासः (हि.स.)।प्रधान कश्मीरदेशीय त्वचारोगविशेषज्ञः डाक्टर मीर शाहनवाजः यः डर्मिस स्किन लेजर एंड हेयर ट्रांसप्लांट सेंटर इति बेमिना श्रीनगरस्थितस्य संस्थापकः निदेशकश्च अस्ति सः फेस एस्थेटिक्स डर्मेटोलोजी सोसाइटी नाम्नि फाड्स इत्यस्य राष्ट्रीयउपाध्यक्षपदे नियुक्तः अभवत्।

त्वचारोगविशेषज्ञकार्यालयेन मंगलवासरे प्रकाशिते वक्तव्ये उक्तम् यत् एषा घोषणा गोवा प्रदेशे चतुर्दशात् षोडशदिनाङ्कपर्यन्तं नवम्बरमासे द्विसहस्रपञ्चविंशतितमे वर्षे आयोजिते राष्ट्रीयसौन्दर्यसम्मेलने कृताभूत्। वक्तव्ये अपि सूचितम् यत् अस्मिन् कार्यक्रमे भारतस्य प्रमुखाः त्वचारोगविशेषज्ञाः प्लास्टिक शल्यचिकित्सकाः च एकत्र समागत्य वैज्ञानिकविनिमयस्य उन्नत शिक्षायाः च कृते गतिशीलं वातावरणम् उपनिर्मितवन्तः।

एतत् सम्मेलनं डाक्टर टी ए राणा इत्यस्य कुशलनेतृत्वे संपन्नम् यस्य अध्यक्षतायाम् सुचारुसमन्वयः गहनशैक्षिकगौरवञ्च सुनिश्चितम् अभवत्। मुख्यअतिथिरूपेण आगतानां डाक्टर पी के तलवार इत्येतानां जनानां उपस्थितिरेव सम्मेलनस्य गौरवं बभूव। ते भारतस्य अतिशयमान्याः वरिष्ठाः च प्लास्टिकशल्यविशारदाः सन्ति।

वक्तव्ये निर्दिष्टम् यत् डाक्टर शाहनवाजेन एक्सोसोम विषयकं प्रशिक्षणम् उन्नत डर्मलफिलर प्रक्रियाः सटीकबोटोक्सक्रियाविधयः च अत्याकर्षकाणि व्यावहारिकप्रशिक्षणसत्राणि आयोजना कृतानि। नवयुवकत्वचारोगविशेषज्ञैः तेषां कार्यशालानां स्पष्टता व्यावहारिकदृष्टिकोणः समृद्धनैदानिकदृष्टिभिः सह अत्यन्तं प्रशंसितः।

द्विदिवसीयम् एतत् सौन्दर्यसम्मेलनं सफलतया सम्पन्नम् यस्य वैज्ञानिकमूल्यस्य व्यावहारिकसंधीनां सहयोगात्मभावस्य च कारणेन सर्वत्र प्रशंसा अभवत्। भारतदेशे सौन्दर्यचिकित्साविज्ञानस्य विकासे एतत् सम्मेलनं पुनरपि एकं महत्वपूर्णं मीलस्तम्भरूपेण प्रतिष्ठितम्।

--------

हिन्दुस्थान समाचार