Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 18 नवम्बरमासः (हि.स.)। काशीविश्वनाथ-मन्दिरम्, उज्जयिन्यां महाकालेश्वरम्, अयोध्यायां राममन्दिरम्, केदारनाथधाम च अनन्तरं बदरीनाथस्य बदरीशपुरी पुनः सुशोभिता सुसंस्कृता च क्रियते। विशेषं तु यत् प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि मुख्यमन्त्रिणा पुष्करसिंहधामिना च अस्य परियोजनायाः निरन्तरं समीक्षा क्रियते।
अत्र वस्तुतः बदरीनाथे मास्टर-योजनेन संतुलित-सर्वाङ्ग-विकास-कार्यं प्रवर्तते। अस्याः योजनायाः फलरूपेण एतत् क्षेत्रं धार्मिक–पर्यावरणीय–सामाजिकदृष्ट्या आरोग्ययुक्तं तीर्थस्थलं रूपेण विकसितुं लक्ष्यं निर्धारितम् अस्ति। अस्य योजनायाः कृते 481 कोटी रुपये विनियोजिताः। एतद् धाम ‘स्मार्ट-आध्यात्मिक-नगरम्’ इति स्वरूपे विकसितुं प्रयासः क्रियते। अस्याः परियोजनायाः अन्तर्गतं मन्दिरपरिसरस्य पुनर्गठनं, संचारभीमर्दनस्य उपायाः, पर्यावरणरक्षणम्, मार्गाणां पद-पथानां च विकासः, सार्वजनिकोद्याननिर्माणं च सम्मिलितम् अस्ति। अलकनन्दा-नद्याः तटे नदी–फ्रण्ट्–प्लाजानां निर्माणं, विद्युत्–जल–स्वच्छतादीनां मूलभूतसुविधानाम् उन्नयनं च कृतम्। मास्टर–योजने भूमिप्रयोग-नियमानां, भवन–नियमानां च कठोरपालनं, पर्यावरण–संवेदनशीलत्वम्, भू-कम्प–सुरक्षा–उपायाश्च निर्दिष्टाः।
एतस्य योजनायाः अन्तर्गतं स्थानिक-जनानां कृते व्यवसाय-सृजनम्, सांस्कृतिक-परम्परायाः संरक्षणम्, तीर्थयात्रिकानां च उत्तम-अनुभव-प्रदानं विशेषतया अवगन्तव्यम्। आगामि 50 वर्षाणि यावत् यात्रिक-सङ्ख्यां दृष्ट्वा परियोजनायाः भौतिक–सामाजिक–आधारभूत–संरचना त्रिषु चरणेषु पूर्णा भविष्यति, यत् क्षेत्रं 85 हेक्टर-प्रदेशे विस्तीर्णम् अस्ति। मास्टरयोजनया बदरीनगरी-पण्यशालायाः व्यवस्थापनं क्रियते, येन श्रद्धालवः स्थानिक-उत्पादनां क्रयणाय आकर्षिताः स्युः। अन्यत् लाभं यत् धामपरिसरं प्रति गन्तुं मार्गः अपि विस्तीर्णो भविष्यति। श्रद्धालूनां निवास-सुविधाः अपि वर्ध्यन्ते।
केन्द्र-सर्वकारः आगामिकाले कर्णप्रयागं यावत् आगतस्य रेल-परियोजनस्य अनन्तरं द्वितीय-चरणे रेलमार्गस्य अग्रे गमनस्य संभावनाः अपि अन्विष्यन्ते। अस्मिन् विषये मुख्यमन्त्री पुष्करसिंहधामी अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽपि बदरी–केदार–धामयोः विकासविषये अवश्यं चर्चा कृताः। प्रधानमन्त्र्यकार्यालयेन निरन्तरं अस्य परियोजनायाः समीक्षा क्रियते, तथा अस्माकं सर्वकारमपि अस्मिन् विषये विशेषं ध्यानं ददाति।
हिन्दुस्थान समाचार / अंशु गुप्ता