Enter your Email Address to subscribe to our newsletters

सारणम्, 18 नवंबरमासः (हि.स.)।
विश्वप्रसिद्धस्य हरिहरप्रदेशे स्थितस्य ऐतिहासिकस्य सोनपुरमेले द्विसहस्रपञ्चविंशतिमे वर्षे निमित्तीकृत्य सारणजनपदस्य जिलाप्रशासनस्य सौजन्येन रोमांचकरूपेण द्विदिवसीया कबड्डीचैम्पियनशिप नाम्नि प्रतियोगिता आयोजिताऽस्ति।
क्रीडाप्रेमिभ्यः स्थानीयनिवासिभ्यश्च एतत् एकः उत्तमः अवसरः भविष्यति ये पारम्परिकभारतीयक्रीडायाः अस्याः उत्साहजनकप्रतियोगितानां आनन्दं प्राप्स्यन्ति। प्रतिनियुक्तसंयोजकः सुशीलकुमारसिंहनाम जिलाप्रशासनाधिकारियः अवदत् यत् अस्याम् प्रतियोगितायां बिहारप्रदेशस्य सर्वेषां प्रमण्डलानां पुरुषकबड्डीदलानि भागं ग्रहीष्यन्ति। तेषां दलानां प्रदर्शनाधारेण विजेतारं उपविजेतारं च निर्णयः भविष्यति।
एषा चैम्पियनशिप न केवलं क्रीडकानां प्रतिभाप्रदर्शनाय मंचं प्रदानयिष्यति अपितु सोनपुरमेलेन सह सम्बद्धां सांस्कृतिकक्रीडाविरासतं च समृद्धयिष्यति।
प्रतीक्ष्यते यत् अस्य आयोजनस्य प्रभावेन क्षेत्रस्थाः युवानः क्रीडायां प्रवृत्तिं प्राप्स्यन्ति तथा मेले आगच्छन्तः दर्शकाः अपि एकं नवीनम् आकर्षणं लप्स्यन्ते। जिलाप्रशासनं सारणनामकं सर्वान् क्रीडाप्रेमिणः सामान्यजनं च आग्रहयति यत् ते बहुसंख्यकप्रमाणेन उपस्थिताः भूत्वा क्रीडकानां उत्साहवर्धनं कुर्वन्तु तथा अस्य रोमांचककबड्डीप्रतियोगितायाः भागिनः भवन्तु।
---------------
हिन्दुस्थान समाचार