Enter your Email Address to subscribe to our newsletters

पटना, 18 नवंबरमासः (हि.स.)।
बिहारविधानसभानिर्वाचने प्राप्तायाः करालायाः पराजयायाः अनन्तरं मंगलवारे जनसुराजस्य सूत्रधारः प्रशान्तकिशोर इत्यनेन उक्तम् यत् निर्वाचनपराजयस्य उत्तरदायित्वं स्वयमेव गृह्णाति। सः अवोचत् यत् नूनं नूतना सरकार बिहारजनानां तेभ्यः स्वप्नितप्रदेशं दास्यति यथा ते जनाः निर्वाचनसमये प्रतिज्ञां कृतवन्तः आसन्।
सः अवदत् यत् बिहारस्य व्यवस्थापरिवर्तनाय लोकैः सह कृतं प्रतिज्ञानं यत् साक्षात्कर्तुं न शक्तवान् तस्मात् प्रायश्चित्तं करिष्यामि इति। तेन उक्तम् यत् महात्मनः गान्धेः भीतहारवा आश्रमे एकस्य दिवसस्य उपवासं करिष्यामि। सः अवोचत् यत् काचित् दोषयुक्तिः अभवत् किन्तु किञ्चित् अपराधं न कृतम्।
सः अवदत् यत् बिहारस्थिते राजनैतिकदलगणेन जातीयां राजनीतििम्, हिन्दूमुस्लिमविषयकां राजनीतिम्, दरिद्रजनान् मोहयित्वा मतसंग्रहे प्रवृत्तां राजनीतिं च कृतम्। परन्तु वयं कस्यापि जनस्य मोहनेन मतं न प्राप्तवन्तः अतः अपराधः न कृतः अस्माभिः। सः अवोचत् यत् यावत् भवन्तः त्यजन्ति न तावत् पराजयः न भवति। बिहारस्य सुधारार्थं यत् दृढनिश्चयः अस्ति तं निश्चयं पूर्णतया सत्येन कार्यरूपं दास्यामि इति।
सः अवोचत् यत् वयं न प्रत्यागच्छामः। बिहारमण्डले प्रथमवारं दृष्टम् यत् विजयप्राप्तये सरकारया योजनानां माध्यमेन धनं वितरितम्। तेन अवोचत् यत् येषां योजनानां धनं निर्वाचनपूर्वं दत्तम् तेषां योजनानाम् अनुवर्ती किश्तिः अपि षन्मासेषु समाप्यताम्।
सः अवदत् यत् जदयू इति दलस्य पञ्चविंशतिस्थानानि न प्राप्तव्यानि इति मतं मम यथावत् अस्ति। सः अवोचत् यत् त्रिवर्षपर्यन्तं ग्रामे ग्रामे भ्रम्य अनन्तरं येन मूल्यांकनम् कृतम् तस्मिन् नीतीशकुमारं जनमतं न लब्धव्यम् आसीत्। किन्तु सरकारीधनस्य यथा वितरणं कृतं तस्मात् एव तेन मतानि प्राप्तानि।
---------------
हिन्दुस्थान समाचार