गोमातरं राष्ट्रमातृरूपेण श्रेणीं दापयितुं गोहत्यानिवारणार्थं देशव्यापी साधु-सन्ताः ऐक्यबद्धा अभवन्
देशव्याप्ततः आगताः त्रिशताधिक-साधु-सन्तानां नेतृत्वं महामण्डलेश्वरः कम्प्यूटरणामक-बाबा अकार्षीत
गौमाता को राष्ट्रमाता का दर्जा और गौ हत्या रोकने के लिए देशभर के साधु-संत हुए एकजुट


जयपुरम्, 18 नवंबरमासः (हि.स.)। जे॰एल॰एन॰ मार्गस्थिते क्लार्क–आमेर–निवासगृहे गोमातुः राष्ट्रमातृ–पदविनियोजनार्थं गोहत्या–निषेधस्य च प्रबलेन विधानार्थं मंगलवासरे साधु–सन्तानां सभा आयोजिताभवत्। अस्याम् अधिवेशने प्रदेशस्य सर्वतोऽपि आगतानां त्रिशताधिक–साधु–सन्तानाम् उपस्थितिरेकत्र अभवत्। अस्मिन् सम्मिलने सन्ताः, शंकराचार्यश्च महामण्डलेश्वराश्च सान्निध्यं दत्तवन्तः, नेतृत्वं च महामण्डलेश्वरः कम्प्यूटरणाम–बाबा अकार्षीत।

निवासगृहस्य प्रांगणे प्रभाते एव शङ्ख–ध्वनिभिः, घंटा–घड़ियाल–निनादैः, संकीर्तन–जयकारैः च देशव्याप्ततः आगता महान्तः सन्त–विभूतयः समागताः। सामान्यतया एते धर्म–सम्मेलनाः मठ–मन्दिरेषु वा गोशालासु वा आयोज्यन्ते, किन्तु आयोजकैः उक्तं यत् विषयः अत्यन्तं गम्भीरः अस्ति, अतः गम्भीरताया दर्शयितुं शिष्य–समूहस्य सहयोगेन एतत् अधिवेशनं निवासगृहे सम्यक् आयोजितम्।

अधिवेशनस्य मध्ये कम्प्यूटरणाम–बाबा अवदत्— “गोमाता भारतीय–संस्कृतेः आत्मा। तां राष्ट्रमाता इति घोषयितुं समयस्य अनिवार्यता वर्तते। अद्य देशस्य सर्वत्र गोमातुः स्थिति अत्यन्तं चिन्ताजनका अस्ति। ताः मार्गेषु विचरन्त्यः दृश्यन्ते, क्षुधया तृषया च म्रियन्ते, दुर्घटनाभिः निहन्यन्ते। एषा न केवलं शासनस्य, अपि तु समग्रस्य समाजस्य सामूहिकी दुरवस्थैव।”

कार्यक्रम–संयोजकः देवकीनन्दन–पुरोहितः स्पष्टतया अवदत् यत् भारतीय–संस्कृति, कृषि, पर्यावरणम्, ग्राम्य–अर्थव्यवस्था च सर्वथा गो–आश्रिता एव। गोमातुः राष्ट्रमातृ–पदविनियोजनं विना भारतं स्वस्य आत्मानं रक्षितुं न शक्नोति। अन्येऽपि सन्ताः एकस्वरे अवदन्— यदि शासनं एताः मागां गंभीरतया न गृह्णाति, तर्हि आगामि–मार्च–मासे नागा–सम्प्रदायैः सहिताः देशव्याप्ताः साधु–सन्तः दिल्लीम् अभिमुख्य अनिश्चितकाल–अहिंसक–आन्दोलनं आरप्स्यन्ति। एषः संघर्षः शान्तिपूर्णः भविष्यति, किन्तु निर्णायकः।

सभायां सर्वसम्मत्या प्रस्तावः स्वीकृतः— यदि केन्द्रीय–शासनं गोमातुः राष्ट्रमाता–घोषणां, गो–हत्या–निषेधस्य च मागां न स्वीकरोति, तर्हि मार्च–मासे सहस्रशः साधवः, कोटिशः गोभक्ताः च दिल्ली–गमनं कृत्वा अनिश्चितकाल–धरणं करिष्यन्ति। धरणं तदा एव समाप्तं भविष्यति यदा शासनं आधिकारिक–घोषणां करिष्यति। अन्ते सन्त–समाजेन अभिहितं— “अयं आन्दोलनः राष्ट्रहिताय, धर्म–हिताय, गो–रक्षार्थं च समर्पितः। राष्ट्रस्य सर्वे नागरिकाः अस्य पवित्रस्य हेतोः समर्थनं ददतु।”

अधिवेशने उपस्थिताः प्रमुख–सन्ताः एवं महामण्डलेश्वराः

जगद्गुरुः शंकराचार्यः त्रिकाल–भान्ता,

महामण्डलेश्वरः अजय–दासः,

महामण्डलेश्वरः प्रकाशानन्दः,

जगद्गुरुः आनन्देश्वर–महाराजः,

महामण्डलेश्वरी भवानी–माता,

महामण्डलेश्वरी तनीषा–सनातनी,

महामण्डलेश्वरः प्रेमपुरी–महाराजः,

महामण्डलेश्वरः भोलागिरिः,

महामण्डलेश्वरः मधुर–दासः,

महामण्डलेश्वरः कपिल–मुनिः,

महामण्डलेश्वरः रामसेवक–दासः,

महामण्डलेश्वरः कालिकानन्दः,

महामण्डलेश्वरः अन्न–गिरिः,

महामण्डलेश्वरः राघवेन्द्र–आनन्दः,

महामण्डलेश्वरः चन्दन–दासः,

महामण्डलेश्वरः खडेश्वरी–माता,

महामण्डलेश्वरः शैलेश–नन्दः,

महामण्डलेश्वरः प्रवीण–दासः,

महामण्डलेश्वरः लालमणि–दासः,

महामण्डलेश्वरः बाली–बाबा,

महामण्डलेश्वरः स्वामी अजय–योगी,

महामण्डलेश्वरः स्वामी हरिओमः,

महामण्डलेश्वरः मोला–गिरिः,

महामण्डलेश्वरः सूरज–गिरिः,

इत्यादयः अनेकाः सन्ताः उपस्थिताः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता