Enter your Email Address to subscribe to our newsletters

शिमला, १९ नवम्बरमासः (हि.स.)।सरदारवल्लभभाईपटेलस्य १५०तम्या जयंत्यां बुधवासरे शिमलायां भव्या एकतायात्रा सम्पादिता। सः यात्रा ढलीप्रदेशात् आरभ्य रिज्–प्रांगणं, ततः अम्बेडकर-उत्तरणं, चौडाप्रांगणं प्रति प्रापितः। एषः कार्यक्रमः केंद्रीययुवाकार्यमन्त्रालयेन २५ अक्टूबरमासात् ६ दिसम्बरमासं यावत् राष्ट्रव्यापि आयोजितेषु उत्सवेषु अन्तर्भूतः। अस्मिन् आयोजनस्य सम्पादनाय शिमलाभाजपा, नानाविधाः स्वयंसेवीसंस्था च सहयोगं कृतवन्तः।
एकतायात्रायां सांसदः सुरेशकश्यपः मुख्यातिथिरूपेण उपस्थितः। तेन लौहपुरुषेण सरदारपटेलेन राष्ट्रार्थं कृताः अमूल्या सेवाः स्मृताः। सः अवोचत्— अद्य भारतं दृढम् आत्मविश्वासयुक्तं राष्ट्रं विश्वस्य पुरतः तिष्ठति। स्वातन्त्र्यप्राप्तेः अनन्तरं ५५० अधिकाः क्षेत्राः एकीकृत्य एकस्य भारतस्य निर्माणम् इति यत् कृतम्, तत् पटलस्य दूरदृष्टेः, दृढसंकल्पस्य, निर्णायकनेतृत्वस्य फलम् आसीत्।
सुरेशकश्यपः अवदत्—
अद्य भारतं वैश्विकमञ्चे स्वीयां सुदृढां परिचयं निर्माणम् अस्ति।तस्य आधारशिलां सरदारपटेले एव स्थापिता। अद्य राष्ट्रस्य जनाः एकत्रिताः, संकल्पबद्धाश्च, तथा प्रधानमन्त्रिणः नरेन्द्रमोदिनः “विजन् २०४७” अनुयायिनः सन्तः भारतं पूर्णविकसितराष्ट्रं कर्तुं योगदानं दातुं तत्पराः।सः अवोचत्— प्रधानमन्त्री-मोदिनाऽस्मिन् सर्वेषु क्षेत्रेषु पटेलस्य दृष्टिः, विचाराः, संदेशाः च अग्रे नीताः। अद्य राष्ट्रे एकताखण्डताविकास इत्येतयोः नव-कथा रच्यते, या पटेलस्य चिन्तनम् एव सत्यं करिष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani