Enter your Email Address to subscribe to our newsletters

हरिद्वारम् १९ नवम्बरमासः (हि.स.)। धर्मनगरीहरिद्वारं स्वच्छं निर्मलञ्च कर्तुं मुख्यमन्त्रिणः निर्देशानुसारं जनपदाधिकारी मयूरदीक्षितः अद्य प्रातःकाले रोडवेज्-लोकयानस्थानकं गत्वा स्वच्छताव्यवस्थायाः समीक्षणं कृतवान्।जनपदाधिकारिणा परिवहननिगमस्य एजीएम- अधिकारिणं निर्देशाः दत्ताः यत् हरिद्वारं धर्मनगरी अस्ति, उत्तराखण्डस्य चतुर्धामयात्रायाः प्रमुखद्वारम्। अत्र लक्षशः श्रद्धालवः चतुर्धामयात्रायै, हरकी-पौड्यां गङ्गास्नानार्थं च आगच्छन्ति। अतः आवश्यकं यत् अन्यराज्येभ्यः आगच्छद्भ्यः यात्रिकेभ्यः स्वच्छः शुचिर्वातावरणः सर्वदा उपलब्ध्यते। अतः निरन्तरं उत्तमा स्वच्छताव्यवस्था करणीयेत्यपि तेन उक्तम्। समीक्षणकाले जनपदाधिकारिणा एसके-इण्टरप्राइजेस् संस्थायाः कर्मचारिणं प्रति निर्देशाः दत्ताः यत् लोकयानस्थानकस्य स्वच्छतायां काचित् अपि प्रमादः न कर्तव्यः। प्रातःकाले, सायंकाले, रात्रौ च निरन्तरं स्वच्छताकर्म भवेत्।
समीक्षणे तेन दृश्यते स्म यत् यात्रिकानां सूचनार्थं स्थापिता इलेक्ट्रॉनिक-साइन्-केंद्राः बहवः दूषितावस्थास्थिताः, येषां संचालनं न भवति; तान् शीघ्रं सम्पादनीयान् इति आदेशः दत्तः। लोकयानस्थानके पानार्थं स्वच्छं जलं नित्यं उपलब्ध्येत, ये च जलशीतकरीयन्त्राणि दुष्टावस्थायां सन्ति, तानपि शीघ्रं परिष्कारयितुं निर्देशितम्।
जनपदाधिकारिणा नगरनिगमं, आरक्षकविभागं च आदेशः दत्तः यत् लोकयानस्थानकस्य समीपे मार्गपार्श्वे पादपथेषु च येन अतिक्रमणं कृतं, तत् तत्क्षणमेव अपरिहर्तव्यम्।
समीक्षणकाले मुख्यनगरायुक्तः नन्दनकुमारः, एसपी सिटी अभयप्रतापसिंहः, नगरस्य न्यायाधिकारी कुश्म चौहानः, सीओ सिटी शिशुपालसिंह नेगी, रोडवेज्-एजीएम नरेंद्रगौतमः, नगरनिगमस्य एसएनए ऋषभ उणियालः, रोडवेजस्थानकाध्यक्षः विनोदः, देवपुरास्थानकाध्यक्षः आशीष नेगी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता