Enter your Email Address to subscribe to our newsletters

नाहनम्, 19 नवंबरमासः (हि.स.)। उद्योग-, संसदीयकार्य- तथा श्रम-रोजगार-मन्त्री हर्षवर्धनचौहानः पञ्चायत-ग्राउण्ड् शिलाई इत्यत्र आयोजिते त्रिदिवसीये ४२तम इन्दिरा-मेमोरियल्-टूर्नामेण्टस्य उद्घाटन-समारोहे मुख्य-अतिथिरूपेण सहभागी अभवत्। उद्योगमन्त्रिणा टूर्नामेण्टस्य आयोजकेभ्यः अभिनन्दनं दत्तम्, यत् ते ४२ वर्षाणि यावत् अस्य टूर्नामेण्टस्य आयोजनं निरन्तरं कुर्वन्ति इति उक्तम्। मन्त्रिणा उक्तं यत् एतादृशाः आयोजनाः बालकानां प्रतिभाप्रदर्शनाय उपयुक्तं मञ्चं ददति। युवानां मध्ये अनुशासनस्य, सहयोगस्य, आत्मविश्वासस्य च विकासः एतादृशैः क्रियाकलापैः भवति। तेन उक्तं यत् छात्रैः अध्ययनस्य सह क्रीडासु सांस्कृतिक-कार्यक्रमेषु च अग्रे सत्त्वा सहभागः कर्तव्यः, तदा एव तेषां व्यक्तित्वस्य समग्र-विकासः सुनिश्चितः भविष्यति। क्रीडा जीवनाय अनिवार्या अस्ति; ताभ्यः न केवलं शारीरिक-मानसिक-विकासः, अपि तु व्यक्तित्व-विकासोऽपि भवति।
अस्मिन् सन्दर्भे तेन उक्तं यत् प्रान्तस्य अनेकाः क्रीडकाः राष्ट्रिय-अन्तर्राष्ट्रीय-स्तरे ख्यातिं प्राप्तवन्तः, देशस्य प्रान्तस्य च नाम द्युतिर्मयी अकुर्वन्। हर्षवर्धनचौहानः युवान् प्रति आह्वानं कृतवान् यत् स्व-ऊर्जां सकारात्मक-कार्यालयेषु निवेशयन्तु।
---------------
हिन्दुस्थान समाचार / Dheeraj Maithani