Enter your Email Address to subscribe to our newsletters



कन्नौजनगरात् २ नवम्बरमासः (हि.स.)।विश्वस्य सर्वाति–महान् छात्रसंघटनस्य रूपेण प्रसिद्धस्य अखिलभारतीयविद्यार्थीपरिषदे एकदिवसीयः जनपदाभ्यासवर्गः तिर्वानगरे दीननाथइन्टरकॉलेजे इत्यस्मिन् सम्पन्नः, यः पञ्चसु सत्रेषु समापितः।
विभागप्रचारकः राहुलः छात्रान् छात्राः च सम्बोध्य अखिलभारतीयविद्यार्थीपरिषदः विचारधारां समाजार्थं च कृतान् महतोः आन्दोलनानां चर्चां कृतवान्। सः संगठनस्य वर्षपर्यन्तम् आयोज्यमानानां कार्यक्रमानाम् अपि परिचयं दत्तवान्, विशेषतया राष्ट्रीयस्वयंसेवकसंघस्य शततमवर्षपूर्तेः विषये सम्पूर्णां सूचनाम् अददात्।
अखिलभारतीयविद्यार्थीपरिषद् इति देशस्य युवाशक्तेः प्रतिनिधिसंघटनम् अस्ति।तस्य स्थापना १९४९ तमे वर्षे जुलाईमासस्य नवमे दिने अभवत्। तत्कालात् आरभ्य अद्यावत् परिषद् निरन्तरं ऊर्जायुक्तान् युवानः सङ्गठयति।अद्य एषा विश्वस्य सर्वातिबृहत् छात्रसंघटना इति प्रसिद्धा अस्ति।
राष्ट्रीयपुनर्निर्माणार्थं छात्रेषु राष्ट्रवादीचिन्तनस्य जागरणं एव अखिलभारतीयविद्यार्थीपरिषदः प्रधानलक्ष्यम् अस्ति।एषा परिषद् छात्रेषु छात्रासु च सकारात्मकदेशभक्तिं, राष्ट्रप्रेमभावं च जागरयितुं निरन्तरं प्रयत्नशीलाऽस्ति।
ज्ञानशीलता च एकता च परिषदायाः विशेषता
अखिलभारतीयविद्यार्थीपरिषद् “ज्ञानशीलता–एकता” इत्यस्य दर्शनस्य आधारेण कार्यं कुर्वती छात्रसंघटना अस्ति।१९६० तमे दशकस्य समये यदा देशः राष्ट्रीय–अन्ताराष्ट्रीय–क्षेत्रयोः महत्त्वपूर्णाः चुनौतिः अनुभूतवान्, तदा “छात्रशक्तिः राष्ट्रशक्तिः” इति विचारः उद्भूतः।
१९७० तमे दशकस्य समये परिषद्यां वैचारिकाः अभियाना आरब्धाः,यत्र अभिप्रायः आसीत् — “छात्रशक्तिः एव राष्ट्रशक्तिः”।अन्ये अपि छात्रसंघटनाः परिषदस्य एतं घोषं स्वीकृत्य “छात्रशक्तिः जाग्रति” इत्यादि घोषयितुं प्रारब्धवन्तः।एषः परिषदः वैचारिकस्य स्वीकृतित्वस्य प्रतीकः अस्ति।
परिषद् मञ्चात् उद्घोषयति —“विद्यार्थी न केवलं भविष्यस्य नागरिकः, अपि तु अद्यतनः नागरिकः एव।”विद्यार्थिनां सर्वकाराः केवलं विश्वविद्यालयपरिसरपर्यन्ता न सन्ति, अपि तु देश–समाजयोः विषयेषु अपि तेषां उत्तरदायित्वम् अस्ति।अतः विद्यार्थी देश–समाजयोः व्यापकसरोकारेभ्यः पृथक् न भवितुम् अर्हति।
स्वस्थापनकालात् एव परिषद् छात्रहित–राष्ट्रहितयोः प्रश्नान् प्राधान्येन उद्घाटयति, देशव्यापी आन्दोलनानां नेतृत्वं च कृतवती अस्ति।दलगतराजनीतिपरित्यागेन परिषदा समस्यासमाधानाय व्यापकाः प्रयासाः कृताः, येन तस्याः क्रियाः क्रमबद्धाः सार्थकाः च सदा सिद्धाः।
गतपञ्चसप्ततिवर्षेषु छात्रहितार्थं यः सततसंघर्षः कृतः, तत्र परिषदायाः प्रायसः विशिष्टं स्थानं प्राप्तवती अस्ति।तस्याः पञ्चसप्ततिवर्षपर्यन्तं विकासयात्रा भारतीयइतिहासे विशेषः अध्यायः इव अस्ति।संगठनं देशस्य युवाछात्रशक्तेः अन्तःकरणे आशां विश्वासं च संस्थापितवती अस्ति।
एकदिवसीयेऽस्मिन् कार्यक्रमे कन्नौजजनपदस्य विविधानि महाविद्यालयाः छात्राः छात्राश्च सन्निहिताः आसन्।राष्ट्रीयस्वयंसेवकसंघस्य विभागप्रचारकः राहुलः, जनपदाप्रमुखः डॉ. रविन्द्रशुक्लः, जनपदसहसंयोजकः दिव्यांशुः, जनपदसंघटनमन्त्री शुभम्,प्रदेशकार्यकारिणीसदस्यः मयंकबघेलः, नगरमन्त्री मयंकराजपूतः इत्यादयः अनेकाः कार्यकर्तारः अपि कार्यक्रमे उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani