Enter your Email Address to subscribe to our newsletters

मंडी, 20 नवंबरमासः (हि.स.)।
पूर्वमुख्यमन्त्री तथा विपक्षनेता जयरामः ठाकुरः अवदत् यत् प्रान्तस्य त्रयाणां प्रमुखमार्गाणां पुनर्निर्माणार्थं केन्द्रसरकारेण सी.आई.आर.एफ् अन्तर्गतं 225 कोटीरूप्यकाणां स्वीकृति प्रदत्ता। अस्याः स्वीकृतेः फलस्वरूपं आपदाग्रस्तप्रदेशवासिभ्यः महान् उपशमः लभ्यते।
सः अवदत्—अस्याः स्वीकृतेः निमित्तं मया व्यक्तिगततया प्रधानमन्त्रिणा नरेन्द्रमोदिना सह च मार्गपरिवहन-राजमार्ग मन्त्री नितिनगडकरी इत्यनेन सह मिलित्वा एतेषां मार्गाणां स्वीकृतिः प्रार्थिता। प्राधान्यक्रमेण हिमाचलप्रदेशस्य मार्गानां पुनर्निर्माण-स्तरोन्नयनार्थं केन्द्रसरकारया प्रदत्तस्वीकृत्यर्थं प्रधानमन्त्रेः नरेन्द्रमोदिनः, मार्गपरिवहन-राजमार्गमन्त्रिणः नितिनगडकरीणश्च प्रति कृतज्ञता अभिव्यक्ता।
अस्मिन् वर्षे जातायां महती आपदायां मण्डी–गाग्गल–चैलचौक–जञ्जैहली इति पन्थानः अत्यन्तं नष्टः। सम्पूर्णमार्गः विध्वस्तः जातः, विस्तीर्णप्रदेशः मार्गविच्छेदेन अलगः अभवत्। अस्य दुरुस्तीकरणार्थं मया मुख्यमन्त्री तथा लोकनिर्माणमन्त्रिणा सह समालोचनं कृतम्, येन उक्तं यत् अस्य मार्गस्य अत्यधिकं नुकसानं जातम्। अतोऽस्य पुनर्निर्माणं सी.आई.आर.एफ् अन्तर्गतमेव श्रेष्ठरूपेण सम्भवति इति मया निवेदनं कृतम्। तथा च सरकारेण अस्मै प्राधान्यं दत्तम्।
अनन्तरं हिमाचलप्रदेशस्य सर्वे सांसदाः तथा अस्माकं राष्ट्राध्यक्षः जगत्प्रकाशनड्डा इत्यस्य नेतृत्वे मया स्वयमेव नितिनगडकरीणम् उपगम्य निवेदनं कृतम्। ततः प्रधानमन्त्रिणा सह सम्पन्नायां भेटायां तस्मैऽपि प्रार्थना कृता। प्रधानमन्त्रिणा आश्वासनं दत्तं यत् हिमाचलप्रदेशाय सर्वतोभाविनि सहायता प्रदानं भविष्यति। मोदिजी इत्यनेन उक्तं वाक्यं दृढनिश्चयवत् शिलालेखवत् च, ततः शीघ्रमेव एतेषां मार्गाणां स्वीकृति प्राप्ता, येन आपदाग्रस्तजनाः लाभं प्राप्स्यन्ति।
सः अवदत्—मण्डीगग्गल–चैलचौक–जञ्जैहली मार्गस्य पुनर्निर्माणार्थं 137.40 कोटीरूप्यकाणां स्वीकृति प्राप्ता। ऊनाजिलान्तर्गतं जेजोंमोड़–टाहलीवाल लिंक्-रोडस्य स्तरोन्नयनार्थं 48.69 कोटीरूप्यकाणि स्वीकृतानि—येना औषधोद्यानस्य समीपप्रदेशस्य सञ्चारव्यवस्था अत्यन्तं सुध्रियते। भविष्यात् अस्य औषधोद्यानस्य निमित्तं हिमाचलप्रदेशस्य आर्थिकरूपेण महान् परिवर्तनं सम्भाव्यते।
कुल्लूप्रदेशे ब्यासनद्याः उपरि मौहलप्रदेशे पिरडी–तलोगी मार्गस्य 110 मीटर विस्तारयुक्तं द्विलेनीयं वाह्यसेतुं निर्मातुं 38.5 कोटीरूप्यकाणां स्वीकृतिः प्राप्ता। एतेन अस्य प्रदेशस्य सञ्चारव्यवस्थायां ऐतिहासिकं सुधारं भविष्यति।
जयरामः ठाकुरः अवदत्—एतेषां मार्गेषु सम्पन्न-संशोधनेन केवलं आपदाग्रस्तप्रान्तवासिभ्यः न, किन्तु पर्यटकानामपि महान् उपशमः भविष्यति। औद्योगिकप्रदेशानां सम्पर्कव्यवस्थाः दृढीकृताः भविष्यन्ति। एते सर्वे उपक्रमाः प्रदेशस्य आर्थिकगतिविधीनां वृद्धिं करिष्यन्ति तथा जनसामान्येभ्यः महतीं राहतिं दास्यन्ति। अस्मिन् निमित्ते हिमाचलप्रदेशवासिनां पक्षतः मया पुनः प्रधानमन्त्रे नरेन्द्रमोदिना तथा नितिनगडकरीणः प्रति कृतज्ञता व्यक्ता। अन्ते सः अवदत्—नीतीशकुमारस्य बिहारमुख्यमन्त्रीपदे दशमीं वारं शपथग्रहणस्य अवसरं प्रति हार्दिकाः अभिनन्दनाः। तस्य सहयोगिनां शपथग्रहणं प्रति शुभाशंसनं दत्त्वा, एतत् बिहारजनतायाः विश्वासस्य तथा सुशासनस्य ऐतिहासिकं प्रमाणं इति अवोचत्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता