Enter your Email Address to subscribe to our newsletters

पूर्वीचम्पारणम्, 20 नवम्बरमासः (हि.स.)। जनपदकोटवाप्रखण्डस्य जसौलीपट्टी-ग्रामे स्थिते भारतीय-केंद्रकोषस्य शाखायां गुरुवासरे महाकृषि-ऋणप्रसारणकार्यक्रमस्य आयोजनम् अभवत्। अस्मिन् अवसरे जीविकासम्बद्धानां नारीसमूहानाम् आर्थिकसहाय्यं विस्तीर्णे प्रमाणे ऋणवितरणम् अभवत्।
कोषाधिकाराः अवोचन् यत् कोटवाप्रखण्डे १५ सहस्राधिकाः जीविका- भगिनीनां भारतीयकेंद्रकोषे वित्तखातं सञ्चालयन्ति, येभ्यः क्रमेण ऋणदानम् भविष्यति।तत्र क्षेत्रीयप्रबन्धकः रणधीरकुमारः कार्यक्रमं सम्बोध्य अवदत्—“अद्यावधि कोषैः जनपदस्य जीविका- भगिनीनां २१ कोटिरूप्यकाणि प्रदत्तानि।अस्य मासस्य समाप्तिपर्यन्तं ३० कोटिरूप्यकपर्यन्तम् ऋणवितरणस्य लक्ष्यं निर्धारितम्।”
कार्यक्रमे शताधिकानां समूहानां प्रत्येकं त्रिलक्षरूप्यकमात्रं ऋणम् प्रदत्तम्।
अस्मिन् प्रसङ्गे २१ कोटिरूप्यकाणि दर्शयन् प्रतीकचकितपत्रम् जीविका-भगिनिभ्यः प्रदत्तम्।उक्तम् यत् केवलं जसौलीपट्टी-शाखया एव त्रिकोटिरूप्यकाणि वितरितानि।
समये जीविकाजनपदपरियोजना-व्यवस्थापकः गणेशपास्वानः अवदत्—“उत्तमकार्यनिष्पादनं कुर्वताम् समूहानां प्रति २० लक्षरूप्यकपर्यन्तम् ऋणम् अपि दास्यामः।”तेन समूहव्यवस्थापनम्, आर्थिकनियोजनम्, जीविकाक्रियाकलापानां विस्तारः इत्यादयः विषयाः विस्तारतः प्रतिपादिताः।
अन्येऽपि जीविकासमूहनार्यः स्वानुभवान् प्रकाश्य अवदन् यत् जीविकायाः साहाय्येन तासां जीवनम् अत्यन्तम् परिवर्तितम्। अद्य ताः स्वावलम्बनस्य मार्गे निरन्तरं प्रगताः सन्ति।
कार्यक्रमस्य संचालनं बच्चाकुमारयादवेन कृतम्।अवसरे प्रधानप्रबन्धकः अभिनवानन्दः, वरिष्ठशाखाप्रबन्धकः मोहम्मद् इफ्तिखारः, जीविकासदस्यः मौसमराजः, तथा बहवः जीविकासमूहनार्यः स्थानीयजनाश्च उपस्थिताः आसन्।
---
हिन्दुस्थान समाचार / अंशु गुप्ता