नूतनं व्यापारं सृष्टवन्तं कर्मकरं प्रोत्साहनराशिं दातुं प्रोत्साहनयोजना शीघ्रमेव निर्मितेति मन्त्री सारङ्गेन उक्तम्।
- द्विसप्ततितमे अखिलभारतीय-सहकारी-सप्ताहस्य समापनसमारोहम्। -अपरिशोधककृषकानाम् अपि योजना आरप्स्यते। -एपेक्स-अभिकोषे ई-कार्यालयस्य सह “सहकार-सेतु” नामकपटलस्य उद्घाटनम्। भोपालम्, 20 नवम्बरमासः (हि.स.) । मध्‍यप्रदेशस्य सहकारिता-मन्त्री विश्वास-कैलाश
72वें अखिल भारतीय सहकारी सप्ताह का समापन समारोह को संबोधित करते हुए मंत्री विश्वास कैलाश सारंग


72वें अखिल भारतीय सहकारी सप्ताह का समापन समारोह


72वें अखिल भारतीय सहकारी सप्ताह का समापन समारोह को संबोधित करते हुए मंत्री विश्वास कैलाश सारंग


- द्विसप्ततितमे अखिलभारतीय-सहकारी-सप्ताहस्य समापनसमारोहम्।

-अपरिशोधककृषकानाम् अपि योजना आरप्स्यते।

-एपेक्स-अभिकोषे ई-कार्यालयस्य सह “सहकार-सेतु” नामकपटलस्य उद्घाटनम्।

भोपालम्, 20 नवम्बरमासः (हि.स.) । मध्‍यप्रदेशस्य सहकारिता-मन्त्री विश्वास-कैलाश-सारङ्गेन उक्तम् यत् पैक्स् इति संस्थासु नूतन-व्यापार-सृजनं कुर्वतः कर्मचारिणः कृते प्रोत्साहन-योजना निर्मीयते। तथैव अपरिशोधक-कृषकानां (डिफॉल्टर-किसानों) कृते अपि योजना आरप्यते। एतादृशी योजना रच्यते यत् समित्यां किमपि दूषणं जातम् अपि कृषकानां न हानिः स्यात्। एतानि वचनानि मन्त्री-सारङ्गेन गुरुवासरे भोपाल-नगरस्थे अपेक्स्-अभिकोषस्य समन्वय-भवने आयोजिते द्विसप्ततितमे अखिलभारतीय-सहकारी-सप्ताहस्य समापन-समारोहस्य समये उक्तानि। समारोहस्य विषयः आसीत्— “परिचालन-दक्षता, उत्तरदायित्वम्, पारदर्शिता च कृते डिजिटलीकरणस्य प्रवर्धनम्।” मन्त्रिणा सारङ्गेन उत्कृष्ट-कार्य-निष्पादनं कुर्वन्तः सहकारी-अभिकोषाः तथा पैक्स् इत्येताः संस्थाः सम्मानिताः। तेन अपेक्स्-अभिकोषे ई-कार्यालयस्य तथा ‘सहकार-सेतु’ नामकस्य पोर्टलस्य उद्घाटनं कृतम्।

संगणकिकीकरणेन प्रक्रिया पारदर्शी भविष्यति

मन्त्री-सारङ्गः अवदत् यत् राज्य-सरकारः सहकारी-आन्दोलनस्य सर्वान् आयामान् दृढतया स्थापयति। कम्प्यूटराइजेशन-प्रक्रियया सर्वं कार्य-चक्रं सुव्यवस्थितं पारदर्शी च क्रियते। ग्राम्य-नगर-आर्थिक-योजनानां माध्यमेन सहकारिता सुदृढा भविष्यति तथा सहकारितायाः माध्यमेन नूतन-रोजगार-अवसरा: सृज्यन्ते।तस्य वचनम्— सीपीपीपी-प्रणाली (CPP-P) द्वारा प्रत्येकं पैक्स् कॉरपोरेट्-सङ्घेन संयोज्य नूतन आयामाः स्थापिताः सन्ति। अतः पैक्स्-समेत कृषकाः अपि लाभं प्राप्स्यन्ति। पैक्स्-लाभस्य सह कर्मचारिणः अपि लाभः सुनिश्चितः भविष्यति।

सहकारिता-विभागस्य प्रत्येक-पहलः कृषक-कल्याणाय

मन्त्री-सारङ्गः अवदत्— विकसित-भारत-२०४७ लक्ष्यस्य अनुकूलं, प्रधानमन्त्री-नरेन्द्र-मोदी-विजनस्य अन्वयेन, केन्द्र-सहकारिता-मन्त्री अमित-शाहस्य “सहकारेण समृद्धिः” मिशनस्य प्रेरणया तथा मुख्यमन्त्री डॉ. मोहन-यादवस्य मार्गदर्शने, मध्यप्रदेशस्य सहकारिता-विभागः निरन्तरं प्रगतिमार्गे अग्रसरः अस्ति।पैक्स्-कम्प्यूटराइजेशनात् आरभ्य सीपीपीपी-व्यवस्था पर्यन्तं सहकारिता-विभागस्य प्रत्येक-उद्यमः प्रदेशस्य कृषकानां सुख-समृद्ध्या, ग्राम-नगर-आर्थिक-संरचनायाः सुदृढीकरणेन च सम्बद्धः अस्ति।

सहकारिताया: लक्ष्यं — जमीनी-स्तरं प्रति पहुँच

सहकारिता-आयुक्तः मनोज-पुष्पः अवदत् यत् एषः वर्षः अन्तर्राष्ट्रीय सहकारिता-वर्ष इति घोषितः। अधुना सः अन्तिम-चरणे अस्ति। अस्य उद्देश्यः — सहकारिता-तत्त्वं जमीनी-स्तरं प्रति नयितुम्।अपेक्स्-अभिकोषस्य प्रबन्ध-सम्पादकः मनोज-गुप्तेन स्वागत-भाषणं दत्तम्।कार्यक्रमे वक्फ्-बोर्ड-अध्यक्षः सन्वर-पटेलः, उप-सचिवः मनोज-सिन्हा, विशेष-कर्तव्यस्थ-अधिकारी अरुण-माथुरः, तथा मध्यप्रदेशस्य सर्वासु प्रादेशिक-सहकारी-संस्थासु सहकारी-अभिकोषेषु च विद्यमानाः अधिकारी-कर्मचारिणः उपस्थिताः।समापन-समारोहे मध्यप्रदेश-सहकारिता-विकास-विषये, तथा अपेक्स्-अभिकोष-बैकिंग-नेट्वर्क्-विषये लघु-चलच्चित्रम् अपि प्रदर्शितम्। प्रारम्भे सहकारी-ध्वजारोहणं सह सहकारी-गानं कृतम्।

सम्मानाः व पुरस्काराः

समारोहेषु प्रदेशस्य त्रयः उत्तमानि जिला-अभिकोष-अधिष्ठानानि सम्मानितानि।

प्रथम-पूरस्कारः —जनपद-अभिकोषः विदिशा, ₹१,५१,०००, मुख्यकार्यपालन-अधिकारी: विनयप्रकाशसिंहः।

द्वितीय-पूरस्कारः — जनपद-अभिकोषः खरगोन, ₹१,२५,०००, मुख्य-कार्यपालन-अधिकारी: संध्या-रोकडे।

तृतीय-पूरस्कारः — जनपद-अभिकोषः रतलाम, ₹१,०१,०००, मुख्य-कार्यपालन-अधिकारी: आलोक-कुमार-जैन।

पैक्स्-संस्थायाः शत-प्रतिशत-अंकेक्षणं पूर्णं कुर्वन्तः खरगोन, मण्डला, सीहोर—एतेषां त्रयाणां जिलानां प्रत्येकं ₹१,००,००० प्रोत्साहन-राशिः दत्ता।

ई-पैक्स्-सफल-क्रियान्वयन-पुरस्कारम्— सिरलाय (खरगोन), मनेरी (बालाघाट), गोविन्दपुर (सतना)—एते पैक्स् अपि सम्मानिताः।

बेंचमार्किंग्-आधारेण उत्कृष्टानि नागरिक-सहकारी-अभिकोषानि— मन्दसौर, उज्जैन, इन्दौर—एतानि त्रयम् अपि पुरस्कृतम्।

हिन्दुस्थान समाचार / Dheeraj Maithani