Enter your Email Address to subscribe to our newsletters



- द्विसप्ततितमे अखिलभारतीय-सहकारी-सप्ताहस्य समापनसमारोहम्।
-अपरिशोधककृषकानाम् अपि योजना आरप्स्यते।
-एपेक्स-अभिकोषे ई-कार्यालयस्य सह “सहकार-सेतु” नामकपटलस्य उद्घाटनम्।
भोपालम्, 20 नवम्बरमासः (हि.स.) । मध्यप्रदेशस्य सहकारिता-मन्त्री विश्वास-कैलाश-सारङ्गेन उक्तम् यत् पैक्स् इति संस्थासु नूतन-व्यापार-सृजनं कुर्वतः कर्मचारिणः कृते प्रोत्साहन-योजना निर्मीयते। तथैव अपरिशोधक-कृषकानां (डिफॉल्टर-किसानों) कृते अपि योजना आरप्यते। एतादृशी योजना रच्यते यत् समित्यां किमपि दूषणं जातम् अपि कृषकानां न हानिः स्यात्। एतानि वचनानि मन्त्री-सारङ्गेन गुरुवासरे भोपाल-नगरस्थे अपेक्स्-अभिकोषस्य समन्वय-भवने आयोजिते द्विसप्ततितमे अखिलभारतीय-सहकारी-सप्ताहस्य समापन-समारोहस्य समये उक्तानि। समारोहस्य विषयः आसीत्— “परिचालन-दक्षता, उत्तरदायित्वम्, पारदर्शिता च कृते डिजिटलीकरणस्य प्रवर्धनम्।” मन्त्रिणा सारङ्गेन उत्कृष्ट-कार्य-निष्पादनं कुर्वन्तः सहकारी-अभिकोषाः तथा पैक्स् इत्येताः संस्थाः सम्मानिताः। तेन अपेक्स्-अभिकोषे ई-कार्यालयस्य तथा ‘सहकार-सेतु’ नामकस्य पोर्टलस्य उद्घाटनं कृतम्।
संगणकिकीकरणेन प्रक्रिया पारदर्शी भविष्यति
मन्त्री-सारङ्गः अवदत् यत् राज्य-सरकारः सहकारी-आन्दोलनस्य सर्वान् आयामान् दृढतया स्थापयति। कम्प्यूटराइजेशन-प्रक्रियया सर्वं कार्य-चक्रं सुव्यवस्थितं पारदर्शी च क्रियते। ग्राम्य-नगर-आर्थिक-योजनानां माध्यमेन सहकारिता सुदृढा भविष्यति तथा सहकारितायाः माध्यमेन नूतन-रोजगार-अवसरा: सृज्यन्ते।तस्य वचनम्— सीपीपीपी-प्रणाली (CPP-P) द्वारा प्रत्येकं पैक्स् कॉरपोरेट्-सङ्घेन संयोज्य नूतन आयामाः स्थापिताः सन्ति। अतः पैक्स्-समेत कृषकाः अपि लाभं प्राप्स्यन्ति। पैक्स्-लाभस्य सह कर्मचारिणः अपि लाभः सुनिश्चितः भविष्यति।
सहकारिता-विभागस्य प्रत्येक-पहलः कृषक-कल्याणाय
मन्त्री-सारङ्गः अवदत्— विकसित-भारत-२०४७ लक्ष्यस्य अनुकूलं, प्रधानमन्त्री-नरेन्द्र-मोदी-विजनस्य अन्वयेन, केन्द्र-सहकारिता-मन्त्री अमित-शाहस्य “सहकारेण समृद्धिः” मिशनस्य प्रेरणया तथा मुख्यमन्त्री डॉ. मोहन-यादवस्य मार्गदर्शने, मध्यप्रदेशस्य सहकारिता-विभागः निरन्तरं प्रगतिमार्गे अग्रसरः अस्ति।पैक्स्-कम्प्यूटराइजेशनात् आरभ्य सीपीपीपी-व्यवस्था पर्यन्तं सहकारिता-विभागस्य प्रत्येक-उद्यमः प्रदेशस्य कृषकानां सुख-समृद्ध्या, ग्राम-नगर-आर्थिक-संरचनायाः सुदृढीकरणेन च सम्बद्धः अस्ति।
सहकारिताया: लक्ष्यं — जमीनी-स्तरं प्रति पहुँच
सहकारिता-आयुक्तः मनोज-पुष्पः अवदत् यत् एषः वर्षः अन्तर्राष्ट्रीय सहकारिता-वर्ष इति घोषितः। अधुना सः अन्तिम-चरणे अस्ति। अस्य उद्देश्यः — सहकारिता-तत्त्वं जमीनी-स्तरं प्रति नयितुम्।अपेक्स्-अभिकोषस्य प्रबन्ध-सम्पादकः मनोज-गुप्तेन स्वागत-भाषणं दत्तम्।कार्यक्रमे वक्फ्-बोर्ड-अध्यक्षः सन्वर-पटेलः, उप-सचिवः मनोज-सिन्हा, विशेष-कर्तव्यस्थ-अधिकारी अरुण-माथुरः, तथा मध्यप्रदेशस्य सर्वासु प्रादेशिक-सहकारी-संस्थासु सहकारी-अभिकोषेषु च विद्यमानाः अधिकारी-कर्मचारिणः उपस्थिताः।समापन-समारोहे मध्यप्रदेश-सहकारिता-विकास-विषये, तथा अपेक्स्-अभिकोष-बैकिंग-नेट्वर्क्-विषये लघु-चलच्चित्रम् अपि प्रदर्शितम्। प्रारम्भे सहकारी-ध्वजारोहणं सह सहकारी-गानं कृतम्।
सम्मानाः व पुरस्काराः
समारोहेषु प्रदेशस्य त्रयः उत्तमानि जिला-अभिकोष-अधिष्ठानानि सम्मानितानि।
प्रथम-पूरस्कारः —जनपद-अभिकोषः विदिशा, ₹१,५१,०००, मुख्यकार्यपालन-अधिकारी: विनयप्रकाशसिंहः।
द्वितीय-पूरस्कारः — जनपद-अभिकोषः खरगोन, ₹१,२५,०००, मुख्य-कार्यपालन-अधिकारी: संध्या-रोकडे।
तृतीय-पूरस्कारः — जनपद-अभिकोषः रतलाम, ₹१,०१,०००, मुख्य-कार्यपालन-अधिकारी: आलोक-कुमार-जैन।
पैक्स्-संस्थायाः शत-प्रतिशत-अंकेक्षणं पूर्णं कुर्वन्तः खरगोन, मण्डला, सीहोर—एतेषां त्रयाणां जिलानां प्रत्येकं ₹१,००,००० प्रोत्साहन-राशिः दत्ता।
ई-पैक्स्-सफल-क्रियान्वयन-पुरस्कारम्— सिरलाय (खरगोन), मनेरी (बालाघाट), गोविन्दपुर (सतना)—एते पैक्स् अपि सम्मानिताः।
बेंचमार्किंग्-आधारेण उत्कृष्टानि नागरिक-सहकारी-अभिकोषानि— मन्दसौर, उज्जैन, इन्दौर—एतानि त्रयम् अपि पुरस्कृतम्।
हिन्दुस्थान समाचार / Dheeraj Maithani