अहं, नीतिशः कुमारः, ईश्वरस्य शपथं गृह्णामि… इति, जेडीयू-दलेन बिहारवासिभ्यः शुभकामनाः दत्ताः
पटना, 20 नवंबरमासः (हि.स.)। “अहं, नीतिशः कुमारः, ईश्वरस्य शपथं गृह्णामि…” इति वाक्यं अद्य पुनरपि पट्नानगरस्य ऐतिहासिकस्य गान्धी-मैदानस्य मध्ये प्रतिध्वनितुं भवति। बिहारराज्यस्य राजनैतिकक्षेत्रे दीर्घकालं स्थैर्यस्य नेतृत्वस्य च आधारभूतः नीतिशः कुमा
“मैं, नीतीश कुमार, ईश्वर की शपथ लेता हूं…” जदयू ने बिहारवासियों को दी शुभकामनाएं


पटना, 20 नवंबरमासः (हि.स.)। “अहं, नीतिशः कुमारः, ईश्वरस्य शपथं गृह्णामि…” इति वाक्यं अद्य पुनरपि पट्नानगरस्य ऐतिहासिकस्य गान्धी-मैदानस्य मध्ये प्रतिध्वनितुं भवति। बिहारराज्यस्य राजनैतिकक्षेत्रे दीर्घकालं स्थैर्यस्य नेतृत्वस्य च आधारभूतः नीतिशः कुमारः गुरुवारे दशमवारं मुख्यमन्त्रिपदस्य शपथं स्वीकारिष्यति। अस्य अवसरस्य पूर्वं सर्वत्र राज्ये राजनैतिकक्रियाकलापाः तीव्राः जाताः, राजधानीपट्टने च सुरक्षा-व्यवस्थायाः व्यापकाः प्रबन्धाः कृताः।

शपथग्रहणसमारम्भात् पूर्वं जनता-दल-युनाइटेड् (जेडीयू) इति पक्षस्य अधिकृत-सोशल्-मीडिया-लेख्यात् एकः संदेशः प्रकाशितः, यस्मिन् उक्तम् यत् एषः अवसरः बिहारवासिनां विश्वासस्य, आत्मविश्वासस्य, राज्य-विकासस्य च नवीन-संकल्पस्य प्रतीकः अस्ति। संदेशे उद्धृताः पङ्क्तयः — “अहं, नीतिशः कुमारः, ईश्वरस्य शपथं गृह्णामि…” — इत्येताः कोटिशः बिहारवासिनां आशाभिः सम्बद्धाः इति निर्दिष्टम्। जेडीयूदलेन राज्यवासिभ्यः अस्मिन् ऐतिहासिकक्षणे हार्दिकाः शुभाशंसाः अपि दत्ताः।

गान्धी-मैदाने आयोज्यमानः अयं समारम्भः राजनैतिकदृष्ट्या अत्यन्तं महत्वपूर्णः मन्यते, यतः नीतिशः कुमारः पुनरपि राज्यस्य शासनभारं स्वीकर्तुं सज्जः अस्ति। अस्मिन् कार्यक्रमे प्रधानमन्त्रि नरेन्द्रः मोदी, भारतीयराजकीयदलेन अध्यक्षः, वरिष्ठराजनेतारः, केन्द्रीयमन्त्रिणः, एनडीए-शासित-प्रदेशानां मुख्यमन्त्रिणः, नानादलानां प्रतिनिधयः, प्रशासकीयाधिकारीणः, आमन्त्रिताः विशिष्ट-अतिथयः च उपस्थिताः भविष्यन्ति।

दशमवारं शपथग्रहणं नीतिशस्य कुमारस्य राजनैतिक-यात्रायां एकं महत्वपूर्णं अध्यायं योजयति, राज्यराजनीतौ च तस्य निरन्तर-स्वीकार्यतां सूचयति। शपथग्रहणानन्तरं नवमन्त्रिमण्डलस्य गठनप्रक्रिया अपि आरभ्यते, यस्य अन्तर्गतं नानाविभागानां कृते मन्त्रिणां नियुक्तयः भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता