Enter your Email Address to subscribe to our newsletters

पटना, 20 नवंबरमासः (हि.स.)। “अहं, नीतिशः कुमारः, ईश्वरस्य शपथं गृह्णामि…” इति वाक्यं अद्य पुनरपि पट्नानगरस्य ऐतिहासिकस्य गान्धी-मैदानस्य मध्ये प्रतिध्वनितुं भवति। बिहारराज्यस्य राजनैतिकक्षेत्रे दीर्घकालं स्थैर्यस्य नेतृत्वस्य च आधारभूतः नीतिशः कुमारः गुरुवारे दशमवारं मुख्यमन्त्रिपदस्य शपथं स्वीकारिष्यति। अस्य अवसरस्य पूर्वं सर्वत्र राज्ये राजनैतिकक्रियाकलापाः तीव्राः जाताः, राजधानीपट्टने च सुरक्षा-व्यवस्थायाः व्यापकाः प्रबन्धाः कृताः।
शपथग्रहणसमारम्भात् पूर्वं जनता-दल-युनाइटेड् (जेडीयू) इति पक्षस्य अधिकृत-सोशल्-मीडिया-लेख्यात् एकः संदेशः प्रकाशितः, यस्मिन् उक्तम् यत् एषः अवसरः बिहारवासिनां विश्वासस्य, आत्मविश्वासस्य, राज्य-विकासस्य च नवीन-संकल्पस्य प्रतीकः अस्ति। संदेशे उद्धृताः पङ्क्तयः — “अहं, नीतिशः कुमारः, ईश्वरस्य शपथं गृह्णामि…” — इत्येताः कोटिशः बिहारवासिनां आशाभिः सम्बद्धाः इति निर्दिष्टम्। जेडीयूदलेन राज्यवासिभ्यः अस्मिन् ऐतिहासिकक्षणे हार्दिकाः शुभाशंसाः अपि दत्ताः।
गान्धी-मैदाने आयोज्यमानः अयं समारम्भः राजनैतिकदृष्ट्या अत्यन्तं महत्वपूर्णः मन्यते, यतः नीतिशः कुमारः पुनरपि राज्यस्य शासनभारं स्वीकर्तुं सज्जः अस्ति। अस्मिन् कार्यक्रमे प्रधानमन्त्रि नरेन्द्रः मोदी, भारतीयराजकीयदलेन अध्यक्षः, वरिष्ठराजनेतारः, केन्द्रीयमन्त्रिणः, एनडीए-शासित-प्रदेशानां मुख्यमन्त्रिणः, नानादलानां प्रतिनिधयः, प्रशासकीयाधिकारीणः, आमन्त्रिताः विशिष्ट-अतिथयः च उपस्थिताः भविष्यन्ति।
दशमवारं शपथग्रहणं नीतिशस्य कुमारस्य राजनैतिक-यात्रायां एकं महत्वपूर्णं अध्यायं योजयति, राज्यराजनीतौ च तस्य निरन्तर-स्वीकार्यतां सूचयति। शपथग्रहणानन्तरं नवमन्त्रिमण्डलस्य गठनप्रक्रिया अपि आरभ्यते, यस्य अन्तर्गतं नानाविभागानां कृते मन्त्रिणां नियुक्तयः भविष्यन्ति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता