मुख्यमंत्री उत्कृष्टशोधप्रकाशनप्रोत्साहनयोजनायां नव प्राध्यापकाः सम्मानिताः
-दश पंजीकृताः शोधार्थिनः मुख्यमन्त्रिणा प्रदत्तां शोध-छात्रवृत्तिम् प्राप्स्यन्ति। नैनीतालम्, 20 नवंबरमासः (हि.स.)। कुमाऊँ-विश्वविद्यालयस्य नव प्राध्यापकाः मुख्यमन्त्री-उत्कृष्ट-शोध-प्रकाशन-प्रोत्साहन-योजनायाः अन्तर्गतं उत्कृष्ट-शोध-प्रकाशनम् अर्थ
Kumaun University


-दश पंजीकृताः शोधार्थिनः मुख्यमन्त्रिणा प्रदत्तां शोध-छात्रवृत्तिम् प्राप्स्यन्ति।

नैनीतालम्, 20 नवंबरमासः (हि.स.)। कुमाऊँ-विश्वविद्यालयस्य नव प्राध्यापकाः मुख्यमन्त्री-उत्कृष्ट-शोध-प्रकाशन-प्रोत्साहन-योजनायाः अन्तर्गतं उत्कृष्ट-शोध-प्रकाशनम् अर्थं नगद-पुरस्कारं प्रदत्तम्। अस्य सम्बन्धे अनु-अधिवक्ता (अनुसचिवः) उच्च-शिक्षा-उत्तराखण्डेन सूचिः प्रकाशिताऽस्ति। पुरस्कृत-प्राध्यापकानां मध्ये रसायन-विज्ञानात् प्रो. एन.जी. साहू, प्रो. गीता तिवारी तथा डॉ. महेश आर्य; वनस्पति-विज्ञानात् प्रो. ललित तिवारी, प्रो. किरण बर्गली, प्रो. सुरेन्द्रसिंह बर्गली; जंतु-विज्ञानात् डॉ. मुकेश सामन्त; भौतिकी-शास्त्रात् प्रो. सीमा पाण्डेय तथा जैव-प्रौद्योगिकी-अनुशाखायाः प्रो. वीना पाण्डेय सम्मिलिताः सन्ति।

एवमेव डी.एस.बी. परिसरस्य दश पंजीकृताः शोधार्थिनः मुख्यमन्त्री-शोध-छात्रवृत्तिं प्राप्तवन्तः। एतेषु भू-विज्ञान-विभागस्य दिवाकर बवाडी, दीक्षा बोरा; भूगोल-विभागस्य ज्योति टम्टा; संस्कृत-विभागस्य रिया पाण्डेय; अर्थशास्त्र-विभागस्य कुमुदचौधरी, प्रशान्तसिंह; गणितविभागस्य दिव्या; आङ्गल-विभागस्य रोहित विस्वास; रसायन-विज्ञान-विभागस्य रक्षिता पाण्डेय; पत्रकारिता-विभागस्य मयंकपन्त इत्येते अन्तर्भवन्ति।

विश्वविद्यालये अस्य उपलब्धेः निमित्तं हर्ष-उत्साहयोः वातावरणम् अभवदिति। निदेशिका प्रो. नीता बोरा, अधिष्ठाता छात्र-कल्याण प्रो. संजय पन्त, प्रॉक्टर प्रो. हरीश बिष्ट, कूटा-अध्यक्ष प्रो. ललिततिवारी तथा प्रो. रितेशसाहः इत्येते सर्वे सम्मानितप्राध्यापकान् शोधार्थीांश्च अभिनन्दितवन्तः।

हिन्दुस्थान समाचार / Dheeraj Maithani