Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, 20 नवंबरमासः (हि.स.)।
प्रदेश–सर्वकारः पशुपालकेभ्यः महतीं सौगातं दत्त्वा निराश्रित–गोवंश–आश्रय–स्थलाभ्यः अधुना एकां न केवलं, अपि तु चतस्रः चतस्रः गौः निःशुल्कं दातुं योजना आरब्धा। विशेषतः एतत् यत् तासु गोषु एकैका दुधारू–गवा अनिवार्यतया भविष्यति। पूर्वं केवलम् एकगवां यावत् एव एषा सुविधा सीमितासीत्, किन्तु अधुना सरकारा एतां योजनां विस्तृत्य पशुपालनाय दृढं समर्थनं दातुं प्रयासं कृतवती।
निःशुल्क–गवां प्राप्तिसहितं सरकारा पशुपालकेभ्यः प्रति–पशु प्रति–दिनं पञ्चाशत् रूप्यकाणि चारा–भत्तिरूपेण दास्यति। अर्थात् एकस्मिन् गोवृषौ मासे १५०० रूप्यकाणि लाभार्थिनः खातं प्रति प्रत्यक्षं प्रेष्यन्ते। एषा योजना न केवलं ग्रामीण–अर्थव्यवस्थां प्रवेगयिष्यति, अपितु खेतान् नाशयन्तं निराश्रित–गोवंश–समस्यातः अपि महान् उपशमः भविष्यति।
अस्मिन् जनपदे समकालीनकाले १३,८४० निराश्रित–पशवः आश्रय–स्थलेषु सुरक्षिताः सन्ति, यत्र कतिचन गायः दुग्धदान–योग्याः अपि सन्ति। संसाधनानां न्यूनतया एतासां गोषां दुग्धं निष्फलं गच्छति स्म। एतस्याः समस्यायाः समाधानार्थं अद्यावधि जिलस्य १४ आश्रय–स्थान–समूहाभ्यः ४८४ पशुपालकेभ्यः १५४९ दुधारू–गवः वितरिताः सन्ति। मुख्य–पशु–चिकित्साधिकारी डॉ. बी.डी. पाठक–महाशयस्य मतम्—एषा योजना पशुपालकेभ्यः वरदानरूपेण सिद्धा भविष्यति। येषां गवां क्रयः न सम्भवति, तेऽपि अधुना पशुपालनं आरभitum अर्हन्ति। सरकारा चारा–जल–व्ययम् अपि वहति, येन ग्रामीणानां आर्थिकस्थिति: सुदृढा भविष्यति।
कथं लाभः प्राप्स्यते?
पशुपालकैः प्रथमं स्व–खण्ड–विकास–अधिकाऱिणा मार्गेन आवेदनं कर्तव्यम्। बी.डी.ओ.–हस्ताक्षरीकरणानन्तरं आवेदनं मुख्य–विकास–अधिकारी–कार्यालये समर्पयितव्यम्। ततः अनन्तरं संबंधित–आश्रय–स्थानात् निःशुल्क–गवः प्रदास्यन्ते।
---------------
हिन्दुस्थान समाचार