आरामबागकार्यालयीयसमीक्षोपवेशनम् , जिलाधिकारी विभागेभ्यः समयबद्धरीत्या कार्यं पूर्णीकर्तुं निर्देशो दत्तः
हुगली, 20 नवंबरमासः (हि.स.)। आरामबाग–महकमा–कार्यालये हुग्ली–जिलाधिकारिण्या अध्यक्षतायाम् बुधवासर–अपराह्णे उपखण्ड–स्तरीया समीक्षा–बैठका आयोजितासीत्। बैठिकायां एडीएम–जिलापरिषद्, एडीएम–एलआर, एडीएम–विकास, एसडीओ–आरामबाग, सीएमओएच–हुग्ली च अन्ये वरिष्ठ–
बैठक की तस्वीर


हुगली, 20 नवंबरमासः (हि.स.)।

आरामबाग–महकमा–कार्यालये हुग्ली–जिलाधिकारिण्या अध्यक्षतायाम् बुधवासर–अपराह्णे उपखण्ड–स्तरीया समीक्षा–बैठका आयोजितासीत्। बैठिकायां एडीएम–जिलापरिषद्, एडीएम–एलआर, एडीएम–विकास, एसडीओ–आरामबाग, सीएमओएच–हुग्ली च अन्ये वरिष्ठ–जिलाअधिकाऱाः उपस्थिताः आसन्।

तत्र विभिन्न–रेखाविभागानां प्रमुख–अधिकाऱाः अपि उपस्थिताः आसन्, यत्र पीडब्ल्यूडी–कंस्ट्रक्शन–डिवीजन, पीडब्ल्यूडी–सोशल–सेक्टर, पीडब्ल्यूडी–हाइवे–डिवीजन इत्येतयोः कार्यकारी–अभियन्तारः सह उपस्थिताः। डब्ल्यूबीएसईडीसीएल–इत्यस्य अभियन्तारः अपि आसन्, च आरामबाग–महकमे विद्युत्–उतार–चढ़ाव–सम्बद्धाः विषया विस्तारतः चर्चिताः।

जिलाधिकारिण्या निर्देशः प्रदत्तः यत् सर्वे विभागाः स्वकार्याणि निश्चित–कालसीमायाः अन्तर्गते गुणवत्तापूर्वकं सम्पन्नानि कुर्वन्तु। सा अपि अवदत् यत् सर्वासां परियोजनानां पुनः समीक्षा स्वयमेव जिलाधिकारी करिष्यति।

गोष्ठ्यां किशोरीणां मध्ये गर्भधारणम्, टीकाकरणम्, स्वास्थ्य–विभाग–सम्बद्धाः विविधप्रश्नाः च चर्चिताः। जिलाधिकारिण्या बीडीओ, बीएमओएच, सीपीडीओ च स्वास्थ्य–सूचकानां सुधारार्थं परस्पर–समन्वयं कर्तुं निर्दिष्टम्।

अतिरिक्ततया बाङ्ग्लार–बाडी, आमादेर–पाडा–आमादेर–समाधान इत्यादयः विकास–योजनानां प्रगति–परिस्थितिः अपि समीक्षिता। जिलाधिकारिण्या सर्वान् बीडीओ–अधिकाऱान् तथा सम्बद्ध–अधिकाऱान् निर्देशितवन्ति यत् एताः योजनाः निश्चित–कालसीमायाः अन्तर्गतं पूर्णाः स्युः।

बुधवासर–सायं जिल्ला–सूचना–संस्कृति–विभागेन प्रकाशित–विज्ञप्तौ उक्तम् यत् एतस्याः बैठिकायाः मुख्य–उद्देश्यः विभागीय–कार्येषु प्रगतेः मूल्याङ्कनम्, जन–समस्याः समाधानं, च महत्वपूर्ण–योजनानां शीघ्रं प्रभावी–च संचालनम् इति आसीत्।

---------------

हिन्दुस्थान समाचार