Enter your Email Address to subscribe to our newsletters

कोलकाता, 19 नवम्बरमासः (हि.स.)।पश्चिमबङ्गालराज्ये प्रवर्तमानस्य विशेषस्य गहनपुनरीक्षणस्य (SIR) अन्तर्गतं बूथ–स्तरीय–अधिकाऱैः संगृहीतानां इन्यूमरेशन–फॉर्मानां तेषां १९.३६ प्रतिशतांशस्य डिजिटाइजेशनकार्यं सम्पन्नम्। एषः त्रिचरणात्मकप्रक्रियायाः प्रथमचरणस्य समापनः यः चतुर्थे नवम्बर–दिनाङ्के आरब्धः आसीत्।
पश्चिमबङ्गालस्य मुख्यनिर्वाचनाधिकाऱ्याः कार्यालयेन प्रकाशितेषु आँकडेषु निर्दिष्टं यत् बुधवासरस्य रात्रिपर्यन्तं प्रायेण एकं दशमलव अष्टचत्वारिंशत्कोटि इन्यूमरेशन–फॉर्मानां डिजिटाइजेशनम् अभूत्, यत् राज्ये मतदातृभ्यः वितरितानां सप्तकोटिः चतुर्सप्ततिलक्षाः एकादशसहस्राः नवशताः त्रयाणि चत्वारिंशत् (7,64,11,983) फॉर्मानां 19.36 प्रतिशतम् अस्ति।
राज्ये 27 अक्टूबर 2025 इत्यस्य मतदाता–सूचीनुसारं कुलमतदातृ–संख्या 7,66,37,529 अस्ति, तेन अद्यापि 2,25,546 इन्यूमरेशन–फॉर्मानां वितरणं कर्तव्यं अवशिष्टम्।
निर्वाचन–आयोगेन नवम्बर–मासस्य अन्त्यपर्यन्तं समग्र–डिजिटाइजेशनस्य लक्ष्यं निर्धारितम् अस्ति, च अधिकारीणां वचनानुसारं वर्तमानगतिं दृष्ट्वा समग्रकार्यं नियतसमये एव सम्पन्नं भविष्यति।
वर्तमानकाले SIR प्रक्रिया राष्ट्रस्य द्वादश–राज्येषु केन्द्रशासित–प्रदेशेषु च प्रवर्तते, च मार्च–मासपर्यन्तं सर्वे चरणाः सम्पन्ना भविष्यन्ति इति अपेक्षा अस्ति। पश्चिमबङ्गाले पूर्वं SIR प्रक्रियाः 2002 तमे वर्षे कृता आसीत्। ये मतदातृ–नामानि अथवा तेषां मातापितृ–नामानि 2002 तस्य सूचीमध्ये अवस्थितानि स्युः ते स्वतः मान्याः भविष्यन्ति। येषां नामानि न सन्ति ते निर्वाचन–आयोगेन निर्दिष्टेषु एकादशसु परिचयपत्रेषु किमपि एकं प्रमाणं दातव्यम्।
आधारं द्वादशम् दस्तावेजरूपेण सूच्याम् अवस्थितम् अस्ति, किन्तु आयोगेन स्पष्टीकृतम् अस्ति यत् आधारं दत्त्वापि अन्येषु एकादशसु पत्रेषु किमपि एकं परिचयं दातव्यमेव।
हिन्दुस्थान समाचार