दीक्षान्त-समारोहस्य सफलतायाः उपरि कुलपति-दिवानस्य अभिनन्दनं कृतम्।
नैनीतालम्, 20 नवंबरमासः (हि.स.)। कुमाऊंविश्वविद्यालये गतदिने आयोजितस्य दीक्षान्त–समारोहस्य सफलतां प्रति गुरुवासरे भारतीयजनता–पक्षस्य एकः शिष्टमण्डलः विश्वविद्यालयस्य कुलपतिम् आचार्यदीवानसिंहरावतम् उपसृत्य तस्य अभिनन्दनम् अकरोत्। प्रतिनिधिमण्डलेन उक
कुमाऊँ विश्वविद्यालय के कुलपति का अभिनंदन करते भाजपा कार्यकर्ता।


नैनीतालम्, 20 नवंबरमासः (हि.स.)। कुमाऊंविश्वविद्यालये गतदिने आयोजितस्य दीक्षान्त–समारोहस्य सफलतां प्रति गुरुवासरे भारतीयजनता–पक्षस्य एकः शिष्टमण्डलः विश्वविद्यालयस्य कुलपतिम् आचार्यदीवानसिंहरावतम् उपसृत्य तस्य अभिनन्दनम् अकरोत्। प्रतिनिधिमण्डलेन उक्तम् यत् विश्वविद्यालयस्य शैक्षणिक–प्रतिष्ठायाः दीर्घः इतिहासः अस्ति तथा तां परम्परां प्रवर्धयन्तं भारतस्य राष्ट्रपत्नी द्रौपदीमुर्मू इत्यनेन दीक्षान्त–समारोहमध्ये समागमनं विश्वविद्यालयस्य गौरववर्धकं विषयम् अस्ति।

शिष्टमण्डलेन कुलपतिनः आचार्यरावतस्य कार्यकाले शैक्षणिकगुणवत्ता, अनुसंधान–कार्यम्, प्रशासनिक–परिष्काराः च यथा प्रगतिम् आप्नुवन्ति इति निर्दिश्य उक्तम् यत् तस्याः पहलया विश्वविद्यालयेन देशे शिक्षण–अनुसंधानयोः क्षेत्रयोः विशिष्टं स्थानं प्राप्तम् अस्ति। अस्यै एव कृतिसरण्यै रसायन–विज्ञान–क्षेत्रे उत्कृष्टसेवायै प्रो॰ रावताय ‘उत्तराखण्ड–गौरव–सम्मानः’ दत्तः इति संदर्भे अपि अभिनन्दन–शुभाशंसनानि प्रदत्तानि।

उपस्थितेषु जनपदेषु कौमायू–विश्वविद्यालय–कार्यपरिषदः सदस्यः अरविन्दः पडियारः, पूर्व–मण्डल–अध्यक्षः आनन्दबिष्टः, पंकजः बर्गली, सभासद्भगवतरावतः, डॉ॰ मोहितरौतेला, विक्रमरावतश्च सम्मिलिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani