५०१ बटुकैः स्वस्ति-वाचनैः पुष्पवर्षेण च प्रधानमन्त्रिणः स्वागत-अभिनन्दनं भविष्यति।
--अयोध्यायाः मर्यादां परम्परां च अनुरूपं भविष्यति प्रधानमन्त्रिणः स्वागतम् — इति वेदप्रकाशगुप्तेन उक्तम्। अयोध्या, 21 नवम्बरमासः (हि.स.)। ५०१ बटुक-ब्राह्मणैः स्वस्ति-वाचनैः तथा सन्त-महन्तानां शङ्खनादेन घण्टा–घडियालयोः पवित्रध्वन्या मध्ये प्रधानमन्
बैठक और संवाद का सिलसिला


--अयोध्यायाः मर्यादां परम्परां च अनुरूपं भविष्यति प्रधानमन्त्रिणः स्वागतम् — इति वेदप्रकाशगुप्तेन उक्तम्।

अयोध्या, 21 नवम्बरमासः (हि.स.)। ५०१ बटुक-ब्राह्मणैः स्वस्ति-वाचनैः तथा सन्त-महन्तानां शङ्खनादेन घण्टा–घडियालयोः पवित्रध्वन्या मध्ये प्रधानमन्त्रिणः नरेन्द्रमोदिनः स्वागतं करिष्यते। साकेतमहाविद्यालयस्य मुख्य-द्वारे वैदिकपरम्परानुरूपं स्वस्तिवाचनं भविष्यति। तत्रैव साकेत-महाविद्यालयात् रामजन्मभूमेः गेट्-अङ्क-११ पर्यन्तं मार्गस्य उभय-पार्श्वयोः स्थिताः जनाः पुष्प-वर्षणेन प्रधानमन्त्रिणः अभिनन्दनं करिष्यन्ति। स्वागताय १२ मञ्चाः निर्मिताः येभ्यः पुष्प-वर्षणं भविष्यति। स्वागत-पथे सप्त स्थानेषु सांस्कृतिक-कार्यक्रमाः भविष्यन्ति।

प्रधानमन्त्रिणः स्वागत-सज्जाभ्यः सम्बन्धेन शुक्रवासरे बैठक-संवाद-क्रमः सर्वदिनं प्रवृत्तः। विधायकः वेदप्रकाशगुप्तः भाजपा-महानगर-अध्यक्षः कमलेशश्रीवास्तवः च मणिरामदास-छावन्यां महन्तं कमलनयनदासम्, रानोपाली-आश्रमस्य महन्तं डॉ. भरत-दासम्, श्रीरामबल्लभ-कुञ्जस्य महन्तं शैलेन्द्रदासम् च भेटित्वा कार्यक्रमस्य रूपरेखां विषये चर्चां कृतवन्तौ। अनन्तरं सर्किट्-हाउसे पार्षदैः सह सभाऽयोजिता, यस्मिन् व्यवस्थाभ्यः अन्तिम-रूप-प्रदानं विषये सहमतिर्जाता।

पार्षदैः सह आयोजिते सभायाम् विधायकः वेदप्रकाशगुप्तः उक्तवान् यत् प्रधानमन्त्रिणः स्वागतम् अयोध्याया मर्यादाया परम्परायाश्च अनुरूपं करिष्यते। एतत् अवसरं अस्माकं गर्वस्य सौभाग्यस्य च क्षणः अस्ति। सर्वे कार्यकर्तारः पूर्ण-मनोयोगेन स्वागत-तैयारीषु योजितव्याः। प्रशासनस्य, धार्मिक-संस्थापनानां स्वयंसेवकानां च सहभागितया एषः अवसरः ऐतिहासिकं रूपं धारयितुं दृश्यते। पूर्व-सांसदः लल्लूसिंहः उक्तवान् यत् अयोध्या सदैव आध्यात्मिकतायाः राजधानी आसीत्। प्रधानमन्त्रिणः स्वागतं वैदिक-रीति-रिवाजैः करिष्यते—एषा एव अयोध्यायाः संस्कृतिः।

महापौरः गिरीशपतित्रिपाठी उक्तवान् यत् नगरनिगमस्तरे सर्वाः व्यवस्थाः पूर्णतया कृताः सन्ति। विद्युत्, स्वच्छता, पेय-जल, यातायात-सुरक्षा-व्यवस्थासु विशेषं ध्यानं दीयते। महानगर-अध्यक्षः कमलेशश्रीवास्तवः उक्तवान् यत् प्रधानमन्त्रिणः ऐतिहासिक-स्वागताय टोल्यः निर्मिताः। सर्वासु टोल्यः प्रातः सप्तवादनस्य पूर्वं स्वस्व-नियत-स्थाने आगन्तुं निर्दिष्टम्। मार्गाः, मन्दिराणि, पन्थानः च दिव्य-सजावटया अलङ्कृताः भवन्ति। बैठकायां पार्षद-रमाशङ्करनिषादः, जितेन्द्रनिषादः, गरिमामौर्या, विकासकुमारः, मनीषकुमारः, खुबीरामः, बृजेन्द्रसिंहः, महन्त-अनुजदासः, ऋशुपाण्डेयः, सौरभसूर्यवंशी, अशोकाद्विवेदी, अभयश्रीवास्तवः, विनयजायसवालः, सुनील्यादवः च अन्ये बहवः पार्षदाः पक्ष-कार्यकर्तारश्च उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani