विद्यार्थिनां सर्वाङ्गीण-विकासाय शैक्षणिक-भ्रमणम् अत्यावश्यकम् — हरजापः।
रामगढम्, 21 नवंबरमासः (हि.स.)। श्रीगुरुनानकपब्लिक-विद्यालयस्य कक्षा-एक-विद्यार्थिभ्यः सीबीएसई-निर्देशानुसारं अनुभवात्मक-शिक्षाप्रदानाय विद्यालयेन निकटवर्ती-प्रदेशानां शैक्षणिक-भ्रमणम् आयोजितम्। अस्यां यात्रायां बालकाः धान-क्षेत्रं, आलुकपादपान्, नान
परिभ्रमण पर गए बच्चे


परिभ्रमण पर गए बच्चे


रामगढम्, 21 नवंबरमासः (हि.स.)। श्रीगुरुनानकपब्लिक-विद्यालयस्य कक्षा-एक-विद्यार्थिभ्यः सीबीएसई-निर्देशानुसारं अनुभवात्मक-शिक्षाप्रदानाय विद्यालयेन निकटवर्ती-प्रदेशानां शैक्षणिक-भ्रमणम् आयोजितम्। अस्यां यात्रायां बालकाः धान-क्षेत्रं, आलुकपादपान्, नानाप्रकाराः जडी-बूटीः, बंजर-भूमौ बीजरोपणप्रक्रियाम् इति सर्वं समीपेन दृष्ट्वा अवगतम्। एषः अनुभवः तेषां कृते अत्यन्तं नूतनः सुखदश्च अभवत्। प्रथमवारं ते एतादृशं सर्वं समीपात् दृष्टवन्तः अनुभूतवन्ताश्च। विद्यार्थिभिः जल-प्रवाहानां स्रोतसाम् अवलोकनं कृतम्।

ते पादपानां कृते जलस्य स्रोतांस् अपि निरीक्ष्य अवगच्छन् यत् कस्य प्रकारेण जलं कृषिः-वृद्धौ मुख्यभूमिकां वहति। समग्र-भ्रमण-कालं बालकाः स्व-पार्श्व-पर्यावरणस्य सूक्ष्म-अवलोकनं कुर्वन्तः आसन्। एषः भ्रमणः केवलं तेषां मनोरंजनं नाकार्षीत, अपि तु तान् प्रकृत्या सह संयोजितवान्।

अस्य यात्रायाः उद्देश्यः कक्षायां अध्यापितानां सिद्धान्तानां वास्तविक-जीवन-सन्दर्भे अवबोधनं आस्, यस्मिन् विद्यार्थी सफलाः अभवन्। ते अवलोकितवन्तः यत् पाठ्यपुस्तकेषु अध्ययितं ज्ञानं कथं वास्तवमेव कृषिक्षेत्रेषु प्रकृतौ च प्रवर्तते। विद्यालयस्य प्राचार्यः हरजापसिंहः उक्तवान् यत् एतादृशः शैक्षणिक-भ्रमणः विद्यार्थिनां कृते अत्यन्तं ज्ञानवर्धकः उपादेयश्च। एतेषु भ्रमणेषु विद्यार्थी कक्षातः बहिः स्थितां जगति अवलोक्य अवगच्छन्ति।

कार्यक्रमस्य विषये गुरुद्वार-प्रबन्धक-समित्याः प्रधानः परमदीपसिंह-कालरा, विद्यालय-प्रबन्धक-समित्याः सरदार-मनमोहनसिंह-लाम्बा, सरदार-हरपालसिंह-अरोड़ा, सरदार-सुरिन्दरपालसिंह-चण्डोक, सरदारकुलजीतसिंह-कालरा, सरदारवरिन्दरसिंह-चण्डोक, सरदारगुरुप्रीतसिंह-जॉली इत्येते अभिनन्दनं दत्तवन्तः।

---------------

हिन्दुस्थान समाचार / Dheeraj Maithani