आईआईटी खड़गपुर-विद्यापीठे टाटा-स्टील-डीएसपीएल-सम्स्थानस्य उपाध्यक्षः डॉ. भरतभूषणः सम्मानितः अभवत्
खड़गपुरम्, 21 नवंबरमासः (हि.स.)। शुक्रवासरे प्रातः प्रकाशितया प्रेस-विज्ञप्त्या माध्यमेन आईआईटी खड़गपुर-विद्यापीठेन निवेदितम् यत् गुरुवासरे टाटा-स्टील-डाउनस्ट्रीम-प्रोडक्ट्स-लिमिटेड-सम्स्थानस्य उपाध्यक्षः डॉ. भरत-भूषणः संस्थाने विशेषतया स्वागतितः अ
खड़ग़पुर आईआईटी में भरत भूषण


खड़ग़पुर आईआईटी में भरत भूषण


खड़गपुरम्, 21 नवंबरमासः (हि.स.)। शुक्रवासरे प्रातः प्रकाशितया प्रेस-विज्ञप्त्या माध्यमेन आईआईटी खड़गपुर-विद्यापीठेन निवेदितम् यत् गुरुवासरे टाटा-स्टील-डाउनस्ट्रीम-प्रोडक्ट्स-लिमिटेड-सम्स्थानस्य उपाध्यक्षः डॉ. भरत-भूषणः संस्थाने विशेषतया स्वागतितः अभवत्। निदेशकः प्रो. सुमन-चक्रवर्ती महोदयेन तस्याङ्गवस्त्र-परिधानपूर्वकं सम्माननं कृतम्, तथा च संस्थानस्य अनुसंधान-नवोन्मेष-क्रियाकलापानां विषये तं सम्यक् अवगतं कृतम्।

प्रेस-विज्ञप्तेः अनुसारम्, स्वदौरे समये डॉ. भूषणेन एसडब्ल्यूएएन-लैब-नामकं प्रयोगशालां निरीक्षितम्, या प्रो. सुदीप-मिश्रा इत्यस्य नेतृत्वे सञ्चाल्यते। अत्र शोधार्थिभिः औद्योगिक-आईओटी-समाधानानि, स्मार्ट-औद्योगिक-निरीक्षण-प्रौद्योगिकयः, ड्रोन-आधारित-अनुप्रयोगाश्च सहिताः अनेकाः अत्याधुनिकाः शोध-परियोजनाः प्रस्तूताः।

संस्थाने अवदत् यत् उद्योग-शैक्षिक-संस्थानेषु एतेषां सहकार्याणां माध्यमेन अनुसंधानस्य नवीनदिशा विकसितुं शक्यते, देशस्य प्रौद्योगिक-क्षमता च सामाजिक-प्रगति च सुदृढत्वं प्राप्नुतः। आईआईटी खड़गपुर-विद्यापीठेन टाटा-स्टील-सम्स्थानेन सह भविष्यात् सहयोगस्य अतिशय-सुदृढीकरणस्य अपेक्षा व्यक्ता इति।

हिन्दुस्थान समाचार / अंशु गुप्ता