प्रत्येकम् आव्हानस्य समक्षणं सनातनधर्मस्य रक्षा करिष्यति सन्तसमाजः — इति रविन्द्रपुरी।
हरिद्वारम्, 21 नवंबरमासः (हि.स.)। अखिलभारतीया-अखाड़ा-परिषदः अध्यक्षः श्री-पञ्चायती-अखाड़ा-महानिर्वाणी-सम्बद्धः सचिवः श्रीमहन्तः रविन्द्रपुरी-महाराजः उक्तवान् यत् सनातन-धर्मं रक्षितुं देशस्य सर्वे सन्त-महापुरुषाः एकस्मिन् मञ्चे आगन्तव्या इति। भूपतवा
संतों की बैठक


हरिद्वारम्, 21 नवंबरमासः (हि.स.)। अखिलभारतीया-अखाड़ा-परिषदः अध्यक्षः श्री-पञ्चायती-अखाड़ा-महानिर्वाणी-सम्बद्धः सचिवः श्रीमहन्तः रविन्द्रपुरी-महाराजः उक्तवान् यत् सनातन-धर्मं रक्षितुं देशस्य सर्वे सन्त-महापुरुषाः एकस्मिन् मञ्चे आगन्तव्या इति। भूपतवालायां स्थिते चेतन-ज्योति-आश्रम इत्यत्र आयोजितायाः सन्त-सभायाः सम्बोधनं कुर्वन् श्रीमहन्तः रविन्द्रपुरी-महाराजः उक्तवान् यत् सनातन-धर्मः अस्माकं आत्मनि एव संस्थितः। सन्त-समाजः प्रत्येक-चुनौत्याः समक्षणं सनातन-धर्मस्य रक्षणे सिद्धः अस्ति। किन्तु एतदर्थं सर्वे मिलित्वा एकत्वेन, एका एव मञ्चे आगत्य, स्व-स्व-स्वरं उच्चारितव्यं।

अखिलभारतीया-अखाड़ा-परिषदः महामन्त्री श्रीमहन्तः राजेन्द्रदास-महाराजः उक्तवान् यत् सनातन-धर्मः कोटि-कोटि-हिन्दूनां आस्थाया केंद्रम्। सनातन-धर्मस्य विरुद्धं याः साजिशाः क्रियन्ते, तासाम् प्रत्युत्तरं सन्त-समाजः मुष्टिघात-सदृशं दास्यति। महामण्डलेश्वरः श्रीमहन्तः दलीपदास-महाराजः उक्तवान् यत् जनजनस्य आराध्यक्षः भगवान् श्रीरामस्य आदर्शानुसारं सनातन-धर्मस्य रक्षा करिष्यते।

सभायाः संचालनं शिवम्-महन्तेन कृतम्। सभायां श्रीमहन्तः मुरलीदासः, शिवम्-महन्तः, स्वामी रामानन्दः, महन्तः रघुवीरदासः, महन्तः सूरजदासः, महन्तः बिहारीशरणः, महन्तः जयरामदासः, महन्तः मनोजानन्दः च अन्ये बहवः सन्त-महन्ताः सम्मिलिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani