“सन्तानधर्मरक्षणार्थं सद्भिः सरकाराय सनातन- आयोगस्य निर्माणाय प्रार्थना कृता।”
हरिद्वारम्, 21 नवंबरमासः (हि.स.)। अमेरिकनाश्रमे शुक्रवारे विश्वसनातनमहापीठस्य उद्घोषणा तथा शिलान्यासस्य कार्यक्रमः आयोजितः आसीत्। अस्मिन् काले सन्तसमागमे सन्तैः यत्र राष्ट्रस्य शिक्षाव्यवस्थां प्रति प्रश्नाः निरूपिताः, तत्रैव सनातनबोर्डस्य मागः पु
उद्घाटन में शामिल संत


हरिद्वारम्, 21 नवंबरमासः (हि.स.)।

अमेरिकनाश्रमे शुक्रवारे विश्वसनातनमहापीठस्य उद्घोषणा तथा शिलान्यासस्य कार्यक्रमः आयोजितः आसीत्। अस्मिन् काले सन्तसमागमे सन्तैः यत्र राष्ट्रस्य शिक्षाव्यवस्थां प्रति प्रश्नाः निरूपिताः, तत्रैव सनातनबोर्डस्य मागः पुनरोक्तः। तदन्यत् हरिद्वारं मांस-मदिरामुक्तं कर्तुं वचनम् अपि उक्तम्। प्रसिद्धः कथावाचकः देवकीनन्दन ठाकुरः अवदत् यत् सनातनस्य रक्षणार्थं सर्वैः मिलित्वा सरकारेभ्यः निवेदनं कर्तव्यम्। सः अवदत् यथा अन्यधर्माणां बालकानां प्रति धर्मशिक्षा दीयते, तथा एव सनातनरक्षणाय सनातनबोर्डस्य निर्माणं कर्तव्यम्, तथा स्वबालकानां धर्मशिक्षा दातव्या। तेन उक्तं यत् तीर्थस्थलं हरिद्वारं मांस-मदिरामुक्तं कर्तव्यम्।

कथावाचकः अनिरुद्धाचार्यः अपि पाठ्यक्रमे रामस्य भारतस्य च अध्ययनस्य आवश्यकतां निरूपितवान्। सः अवदत् यत् भारतदेशे बॉलीवुड नामकं चलचित्रक्षेत्रं लव्-जिहाद् नाम्ना विख्यातं व्यवहारं प्रोत्साहयति। अस्य निरोधः करणीयः। गौरतल्बं यत् हरिद्वारे बाबा हठयोगी रामविशालदासमहात्मनौ विश्वसनातनमहापीठस्य निर्माणकार्यं कर्तुं संकल्पम् अकुर्वताम्। महापीठस्य निर्माणकार्यं त्रिभिः चरणैः सम्पन्नं भविष्यति। प्रथमचरणे देशीगौरक्षणकेन्द्रस्य १०८ यज्ञशालायाश्च निर्माणं भविष्यति। ततः २२ फ़ेब्रुवरी २०२९ तमे वर्षे महापीठस्य द्वितीयचरणस्य निर्माणकार्यस्य शुभारम्भः भविष्यति।

२०३२ तमे वर्षे तृतीयचरणस्य कार्यारम्भः भविष्यति। अस्मिन्नेव वर्षे नवम्बरमासे महावीरनिर्माणस्य कार्यं सम्पन्नं कर्तुं लक्ष्यं निर्धार्यते। अस्माकं जनानां कृते महापीठे १००८ भक्तावासाः निर्मीयन्ते तथा १०८ प्रमुखतीर्थदर्शनार्थं महापीठे परिक्रमापथः निर्मीयते। उद्घाटने महता सङ्ख्यया सन्ताः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / Dheeraj Maithani