Enter your Email Address to subscribe to our newsletters

सारणम्, 21 नवंबरमासः (हि.स.)।
सारणपुलिसः स्थूलप्रमादस्य, अनुशासनहीनतायाः, भ्रष्टाचारस्य च गम्भीरारोपाणां पुष्टिं कृत्वा तत्क्षणप्रभावेण डोरीगञ्जपुलिसस्थानके तैनातस्य उपनिरीक्षकस्य अमितकुमारस्य निलम्बनं कृतवती अस्ति।
पुलिस अधीक्षकस्य कार्यालयेन कृता कार्यवाही स्पष्टीकरोति यत् पुलिसविभागः अनुशासनहीनतां भ्रष्टाचारं च प्रति शून्यसहिष्णुतानीत्या कार्यं कुर्वन् अस्ति।
कर्तव्यतः अनुपस्थितः अनुपस्थितः च
सहायक उपनिरीक्षकः अमितकुमारः २०२५ तमस्य वर्षस्य नवम्बर्-मासस्य १२ दिनाङ्के १० दिवसानां आकस्मिक-अवकाशस्य कृते आवेदनं कृतवान् यद्यपि तस्य अवकाशः अनुमोदितः नासीत् तथापि सः २०२५ तमस्य वर्षस्य नवम्बर-मासस्य १७ दिनाङ्कात् आरभ्य कर्तव्यात् अनुपस्थितः अस्ति ।तस्य मोबाईल-फोनः अपि प्राप्यतायां बहिः अस्ति
अस्मिन् विषये डोरीगञ्जपुलिसस्थानके अपि प्रकरणं पंजीकृतम् अस्ति। अन्वेषणकाले इदमपि ज्ञातं यत् मुसेपुरनिवासी बबलुकुमारयादवः अमितकुमारस्य विरुद्धं ₹५०,००० इत्येव अवैधमागधां कृत्वा धमकीकृतवान् इति गम्भीराः आरोपाः कृतवन्तः।
सतर्कताविभागेन 4 नवम्बर 2025 दिनाङ्के सत्यापनजागृतौ एते आरोपाः सत्याः इति ज्ञातम्।अस्य आधारेण सहायक उपनिरीक्षकस्य अमितकुमारस्य विरुद्धं सतर्कतापुलिसस्थानप्रकरणसंख्या 96/25 इत्यस्य अन्तर्गतं प्राथमिकी पंजीकृता अस्ति। सारणपुलिसस्य प्राप्तप्रतिवेदनस्य तथा सतर्कताविभागस्य अन्वेषणप्रतिवेदनस्य आधारेण सहायक उपनिरीक्षकं अमितकुमारं 17 नवम्बर, 2025 तः प्रभावीरूपेण मूलभूतजीविकाभत्तेन तत्क्षणं निलम्बितम् अस्ति।सप्तदिनान्तरे अस्य विभागीयकार्याणां स्पष्टीकरणं दातुं निर्देशः दत्तः अस्ति।
सारणपुलिसदलम् अवदत् यत् पुलिस अनुशासिता संस्था अस्ति तथा च एतादृशं आचरणं तस्याः प्रतिबिम्बं कलङ्कयति।
---------------
हिन्दुस्थान समाचार