Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 22 नवंबरमासः (हि.स.)। उत्तरकाशीजनपदे धराळि आपदः अनन्तरं सीमान्तप्रदेशेषु सञ्चारव्यवस्था दृढीकर्तुं भारतीयसेना हर्षिलखात्याम् समुदायरेडियो सञ्चारकेंद्रं आरभिष्यति। सेनाद्वारा स्थाप्यं केन्द्रं प्रायः १५ किलोमिटरपरिधेः मध्ये एफएम संकेतैः प्रसारितं करिष्यते। विशेषतया एतत् केन्द्रं अन्तरजालमञ्चे अपि उपलभ्यं भविष्यति, यतः देशे विदेशे च उपविष्टाः जनाः हर्षिलखात्याः स्वरेण परिचिताः स्युः। राजकीय इण्टर कालेज हर्षिलमध्ये रेडियो केन्द्रं निर्मितम्।
रेडियो केन्द्राद्वारा ‘वाइब्रेन्ट विलेज’ योजनायाः अन्तर्गत अष्ट ग्रामेषु प्रत्यक्षं लाभः भविष्यति। ‘आईबेक्स तराना 88.4’ रेडियो सीमान्तप्रदेशे स्थानीयसंस्कृतेः, कृषिः, मौसमः, स्वास्थ्यः, आपदाप्रबन्धनञ्च सम्बद्धानि सूचनानि प्रसारितं कुर्वन् सेना-ग्रामीणयोः संवादं दृढीकरोति। चारधामयात्रायाः काले तत्र ट्राफिक-सूचनाः, मौसम-सूचनाः, कृषकाणां कृते कृषि-सूचनाः, ग्रामाणां मुख्यघोषणाः, स्थानीयक्रियाक्रमाणि च प्रसारितानि भविष्यन्ति।
आपदाकाले सञ्चारव्यवस्था बाधिते चेत् एषः रेडियो शीघ्रसूचनां प्रदातुं प्रमुखः माध्यमः भविष्यति। सेनायाः अनुसारं रेडियो संकटकाले अत्यधिक विश्वसनीयं तथा प्रभावशालि सञ्चारमाध्यमं स्यात्। केन्द्रस्य उद्घाटनं स्थानीययुवकाणां कृते रोजगार-प्रशिक्षण-सुविधानां वृद्धिं अपि करिष्यति। कार्यक्रमनिर्माणं, तन्त्रसञ्चालनं, अभिलेखनं च युवकेभ्यः नवं मार्गदर्शनं दास्यति।
सीमान्तप्रदेशेषु स्वरा मुख्यधारासम्बद्धं कृत्वा राष्ट्रीयैक्यं दृढीकर्तुं सेनायाः एषा पहल महत्वपूर्णं पादक्रमः मन्यते। जिलाधिकारिणः प्रशान्त आर्यः उवाच – हर्षिले आर्मी समुदायरेडियो ‘आईबेक्स तराना 88.4’ स्थापिता, तस्य संचालनं शीघ्रं आरभिष्यति। एषा आर्मी-योजनां अतीव उत्तमा, यया सीमान्तग्रामेषु सूचना-संवादं दृढीकृतं भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता