Enter your Email Address to subscribe to our newsletters

औरैया, 21 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य औरैया-जनपदे मण्डल-निर्वाचन-अधिकारी डॉ. इन्द्रमणि-त्रिपाठी नाम कलेक्ट्रेट्-स्थिते मानस-सभागारे विविध-राजनीतिक-दलानां प्रतिनिधिभिः सह गोष्ठीं कृत्वा विशेष-प्रगाढ-पुनरीक्षण-कार्यक्रमस्य (SIR) सफलं पारदर्शि च संचालनं कर्तुं सर्वेषां सहयोगं याचितवान्। सः अवदत् यत् 23 नवम्बर (रविवासरे) दिवसे प्रातः 9 वादनात् सायं 5 वादनपर्यन्तम् अभियानं प्रवर्तिष्यते। अस्मिन् गणना-प्रपत्राणि पूरयित्वा समर्पितानि भविष्यन्ति। ये मतादाराः अद्यापि प्रपत्रं न प्राप्तवन्तः, ते स्वीय-मतदानकक्षं गत्वा बीएलओतः प्रपत्रं लब्ध्वा विशदं सम्यक् च विवरणं लिखित्वा समर्पयन्तु, येन ते मतादार-सूच्यां न वञ्च्येरन्।
कार्यक्रमस्य शीघ्रतां वर्धयितुं जनपदे 16 कार्यस्थलानि निर्धारितानि। बिधूना, दिबियापुरम्, औरेया इति विधानसभाभ्यः नोडल-अधिकारी अपि नियुक्ताः। बीएलओ-सहयोगार्थं क्रमशः 767, 994, 1122 इत्येते कर्मचारी नियुक्ताः। जनपदाधिकारी स्पष्टं उक्तवान् यत् कस्यापि जनस्य द्वयोः स्थलेषु मतादारत्वं नियमविरुद्धम्, अतः तस्मिन् विषये यथानियमं कार्यवाही भविष्यति। सः राजनीतिक-दलानाम् अपि प्रार्थनां कृतवान् यत् ते स्वस्व-मतदानकक्षेषु वञ्चित-मतादारान् चिन्वन्तु तथा बीएलए-माध्यमेन सहयोगं सुनिश्चितयन्तु। गोष्ठ्याः प्रसङ्गे विभिन्न-दलानां पदाधिकारीणः, अधिकारीणश्च उपस्थिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता