Enter your Email Address to subscribe to our newsletters


जौनपुरम्, 22 नवम्बरमासः (हि.स.)।उत्तर प्रदेशस्य जौनपुरे शनिवासरे जिला निर्वाचन अधिकारी/जिला दण्डाधिकारी डॉ. दिनेशचन्द्रः प्रखंड विकास अधिकारी सिकरारायाः कार्यालयस्य आकस्मिक निरीक्षण किया। निरीक्षणकाले सः विशेषसघनपुनरीक्षणसम्बद्धकार्यस्य प्रगतेः सम्यक् समीक्षां कृतवान् । जिलादण्डाधिकारी गणनाप्रपत्राणां वितरणं, संग्रहणं, अङ्कीकरणप्रक्रिया च सम्यक् समीक्षां कृतवान् । सः अङ्कीकरणप्रक्रियायाः कालखण्डे उत्पद्यमानानां तान्त्रिक-सञ्चालन-विषयान् तत्क्षणमेव सम्बोधितवान्, तेषां समाधानार्थं सम्बन्धित-अधिकारिभ्यः आवश्यकानि निर्देशानि च प्रदत्तवान् ।
सः खण्डविकासपदाधिकारिणं बूथवारप्रगतेः निरन्तरसमीक्षां सुनिश्चित्य निर्देशं दत्तवान्। जिलादण्डाधिकारी स्पष्टतया अवदत् यत् कालः यत्र कार्यं अपर्याप्तं ज्ञातम् तत्र अद्य सुधारः अवश्यं दृश्यते। विशेषसघनपुनरीक्षणस्य प्रगतेः त्वरिततायै प्रत्येकं बूथे प्रतिदिनं सक्रियकार्यं करणीयम् इति अपि सः निर्देशं दत्तवान्।
जिलादण्डाधिकारी इत्यनेन अपि निर्देशः दत्तः यत् गणनाप्रपत्राणां वितरणं, पोषणं च कर्तुं शिथिलता न भवेत्, सर्वाणि कार्याणि समये गुणवत्तापूर्णतया च सम्पन्नानि भवेयुः। अस्मिन् काले जिलादण्डाधिकारी स्वयमेव दूरभाषेण बीएलओ-सङ्गठनेन सह वार्तालापं कृतवान्, गणनाप्रपत्राणां वितरणस्य, संग्रहणस्य च प्रगतेः विषये सूचनां अपि गृहीतवान्
हिन्दुस्थान समाचार