मुख्यमन्त्रिणा जयसिंहरावतस्य पुस्तकं “उत्तराखंड राज्य का नवीन राजनीतिक इतिहास” इत्यस्य विमोचनं कृतम्
राज्यसर्वकारः स्थानीयभाषाबोलीनां साहित्यस्य अंकीकारणं प्रति विशेषं ध्यानं ददाति : पुष्करसिंहधामिः देहरादूनम्, २२ नवम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामिना लेखकस्य जयसिंहरावतस्य “उत्तराखंड राज्य का नवीन राजनीतिक इतिहास” इति पुस्तकस्य विमोचन
लेखक जय सिह रावत की पसतक्


राज्यसर्वकारः स्थानीयभाषाबोलीनां साहित्यस्य अंकीकारणं प्रति विशेषं ध्यानं ददाति : पुष्करसिंहधामिः

देहरादूनम्, २२ नवम्बरमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामिना लेखकस्य जयसिंहरावतस्य “उत्तराखंड राज्य का नवीन राजनीतिक इतिहास” इति पुस्तकस्य विमोचनं कृतम्। एषः पुस्तकः उत्तराखण्डराज्यस्य राजनीतिकस्य प्रशासनिकस्य क्रमिकविकासस्य च वैधानिकयात्रां प्रस्तुतं करोति।

शनिवासरे स्वस्य सर्वकारीनिवासे आयोजिते विमोचनकार्यक्रमे मुख्यमन्त्रिणा लेखकं जयसिंहरावतं अस्मिन् महत्वपूर्णे कार्ये अभिनन्दितम्। मुख्यमन्त्री अवदत् जयसिंहरावतेन राज्यस्य गठनात् परं विगत-२५-वर्षपर्यन्तं राजनीतिकयात्रा यथा-सुसंगततया, यथा-प्रामाणिकतया च संकलिता, सा अत्यन्त प्रशंसनीया। मुख्यमन्त्री उक्तवान् उत्तराखण्डस्य इतिहासे, संस्कृतौ, लोकपरम्परासु च अनेकाः पुस्तकाः उपलब्धाः, किन्तु राज्यस्थापनात् परं जाताः पञ्चविंशतिवर्षीयाः घटनाः तथ्यानां, वैधानिकप्रपत्रानां, विश्लेषणस्य च आधारेण एकत्रीकर्तुं महान् चुनौती आसीत्, यां लेखकः उत्कृष्टतया निरूढवान्। ते अवदन् पञ्चसु भागेषु विभक्ता एषा पुस्तकाः शोधार्थिभ्यः, विद्यार्थिभ्यः, प्रशासनिक-सेवायाः सिद्धता कुर्वद्भ्यः युवकेभ्यश्च विशेषतः उपयुक्ता भविष्यति।

मुख्यमन्त्री धामिः अवदत् राज्यं जातं यतः, उत्तराखण्डेन दीर्घं राजनीतिकास्थिरतायाः कालम् अपि दृष्टम्, यस्य प्रभावः विकासस्य गतौ पतितः। रावतेन अस्य सर्वस्य कालखण्डस्य प्रामाणिकं प्रस्तुतीकरणं कृत्वा दुर्लभैः वैधानिकप्रपत्रैः पत्रकार-कतरनैश्च सह एकं महत्वपूर्णं ऐतिहासिक-संकलनं निर्मितम्। मुख्यमन्त्रिणा विद्यार्थिनः निवेदनं कृतं यत् ते स्वगृहेषु, विद्यालयेषु, समुदायेषु च स्थानीयभाषानां प्रयोगं वर्धयन्तु, साहित्यं लोकसंस्कृतिं च नूतनपीढ्यै सम्प्रेषयन्तु। ते अवदन् राज्यसर्वकारा भाषासंरक्षणं प्रति अनेका नवाः प्रयासाः आरब्धाः, भविष्येऽपि प्रभाविनि प्रयासानि ग्रहीष्यन्ति।

मुख्यमन्त्री अवदत्— राज्यसर्वकारा स्थानीयबोलीभाषानां, साहित्यस्य, पारम्परिकबोलीनां च अंकीकरणं प्रति विशेषं ध्यानं ददाति, यत् गढ़वाली, कुमाऊनी, जौंसारी इत्यादयः सर्वाः क्षेत्रीयभाषाः सांस्कृतिकन्यासं सुरक्षितं कुर्वन्तु, नूतना पीढिश्च सहजतया तासां प्राप्तिं कर्तुं शक्नुयात्। सः अवदत्— अङ्कीयमाध्यमेषु सामग्री उपलब्धा सति अस्माकं मातृभाषाः केवलं संरक्षिताः न भविष्यन्ति, किन्तु आधुनिककालस्य अनुरूपं सशक्ततररूपेण अग्रे गमिष्यन्ति। कार्यक्रमे पूर्वमुख्यमन्त्री भगतसिंहकोश्यारी, पूर्वमुख्यमन्त्री हरीशरावतः, विधायकः बृजभूषणगैरोला इत्यादयः उपस्थिताः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता