राजकीयाभियंतृमहाविद्यालयः बांदायां विद्युत चुम्बकीय हस्तक्षेपः एवं च सुरक्षा तकनीकीनां विषये विशेषं व्याख्यानम्
बांदा, 22 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य बाण्डानगरस्य सरकारी अभियांत्रिकी महाविद्यालयस्य यांत्रिक अभियांत्रिकी विभागेन शनिवासरे महत्त्वपूर्णं विशेषज्ञव्याख्यानम् आयोजितम्। भारतीय प्रौद्योगिकी संस्थान (IIT) कानपुर के शोध प्रतिष्ठान अधिकारी राके
विशेषज्ञ के साथ विद्यार्थी


बांदा, 22 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य बाण्डानगरस्य सरकारी अभियांत्रिकी महाविद्यालयस्य यांत्रिक अभियांत्रिकी विभागेन शनिवासरे महत्त्वपूर्णं विशेषज्ञव्याख्यानम् आयोजितम्। भारतीय प्रौद्योगिकी संस्थान (IIT) कानपुर के शोध प्रतिष्ठान अधिकारी राकेश रोशन मुख्य वक्ता थे।

रोशनः छात्राणां कृते विद्युत्चुम्बकीयहस्तक्षेपः (EMI), विद्युत्चुम्बकीयसंगतता (EMC) जागरूकता, विद्युत्सुरक्षापरीक्षणं, सम्भाव्यखतराः, निवारणप्रविधिः च इति विषयेषु विस्तृतं मार्गदर्शनं कृतवान् सः व्याख्यातवान् यत् विद्युत्चुम्बकीयहस्तक्षेपः प्रतिदिनं प्रयुक्तानां यन्त्राणां, उपकरणानां, इलेक्ट्रॉनिकप्रणालीनां च कार्यं कथं प्रभावितं करोति । सः अपि व्याख्यातवान् यत् विद्युत्चुम्बकीयसङ्गतिं स्वीकृत्य एतत् हस्तक्षेपं नियन्त्रयितुं शक्यते, येन यन्त्राणि अधिकं सुरक्षिततया कुशलतया च कार्यं कुर्वन्ति ।

व्याख्यानस्य समये सः विद्युत्सुरक्षापरीक्षणप्रक्रिया, तया सह सम्बद्धाः सम्भाव्यजोखिमाः, आधुनिकदुर्घटनानिवारणपरिपाटाः च विस्तरेण चर्चां कृतवान् यथार्थजीवनस्य उदाहरणानां माध्यमेन सः छात्रान् उद्योगेषु, प्रयोगशालासु, गृहोपकरणेषु च ईएमआई/ईएमसी-इत्यस्य महत्त्वं व्याख्यातवान्, प्रमादः कथं गम्भीरदुर्घटनानि जनयितुं शक्नोति इति च। छात्राः विषयेण सह सम्बद्धाः अनेके प्रश्नाः पृष्टवन्तः, येषां उत्तरं रोशनः अतीव सरलेन, व्यावहारिकेन, सुलभभाषया च दत्तवान् ।

कार्यक्रमस्य संचालनं कृत्वा धन्यवाद ज्ञापनं यांत्रिक अभियांत्रिकी विभागाध्यक्ष सौरभ त्रिपाठी द्वारा किया गया। कार्यक्रमस्य समापनसमये निदेशकः प्राध्यापकः एस.पी.शुक्ला, रजिस्ट्रारः डॉ. आशुतोष तिवारी च अस्य सूचनाप्रदस्य सत्रस्य छात्राणां बहु लाभं प्राप्तवान् इति अवदन्।

---------------

हिन्दुस्थान समाचार