माता विंध्यवासिनीसामायिकविद्यालये स्नातकपाठ्यक्रमेषु बहुविकल्पीयपरीक्षा भविष्यति, परास्नातक एवं व्यावसायिकपाठ्यक्रमेषु तु लिखितपरीक्षा एव आयोजिताः भविष्यन्ति
मीरजापुरम्, 22 नवंबरमासः (हि.स.)। माता-विन्द्यवासिनी-विश्वविद्यालयस्य अस्थायी-कार्यालये उमरियास्थे मोहनपुर-स्थिते कुलपति-कक्षे परीक्षा-समितेः सभा सम्पन्ना। सभायां निर्णीतं यत् अल्पेषु संसाधनेषु अपि अध्ययनम् परीक्षा-क्रमश्च समयेन प्रवर्तेताम्, परिणा
मां विन्ध्यवासिनी विश्वविद्यालय के अस्थायी कार्यालय के कुलपति कक्ष में परीक्षा समिति की बैठक करती कुलपति प्रोफेसर शोभा गौड़


मीरजापुरम्, 22 नवंबरमासः (हि.स.)। माता-विन्द्यवासिनी-विश्वविद्यालयस्य अस्थायी-कार्यालये उमरियास्थे मोहनपुर-स्थिते कुलपति-कक्षे परीक्षा-समितेः सभा सम्पन्ना। सभायां निर्णीतं यत् अल्पेषु संसाधनेषु अपि अध्ययनम् परीक्षा-क्रमश्च समयेन प्रवर्तेताम्, परिणामाश्च कालातीतं न भवन्ति, इति हेतोः नूतना परीक्षा-व्यवस्था प्रवर्तयितव्या। निर्णयानुसारं स्नातक-स्तरस्य सर्वेषां पाठ्यक्रमाणां परीक्षाः अधुना ओएमआर-पत्रिकायां बहुविकल्पीय-प्रश्नाधारिताः एव भविष्यन्ति। यदा तु एलएलबी (त्रिवर्षीय-पञ्चवर्षीय), बी.एड्, बी.ए-बी.एड्, बी.एस्सी-बी.एड्, बी.पी.एड् तथा बी.एस्सी-कृषेः परीक्षाः पूर्ववत् लिखित/वर्णात्मक-रूपेण एव आयोजयिष्यन्ते। एवं परास्नातक-प्रथम-सत्रस्य परीक्षाः अपि लिखित-रूपेणैव आयोजिताः भविष्यन्ति।

कुलपतिः प्रोफेसर् शोभा गौड् इति शनिवासरे अभ्यधात् यत् विश्वविद्यालयः न्यूनसंसाधनेष्वपि उत्तमां, पारदर्शिनीं निष्पक्षां च परीक्षा-प्रणालिं दातुं पूर्णतः समर्पितः अस्ति। सा अवदत् यत् प्रत्येकस्य विद्यार्थिनः मूल्याङ्कनम् सुरक्षितेन, ईमान्दारेण, समयोचितेन च प्रकारेण करिष्यते इति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता