Enter your Email Address to subscribe to our newsletters




सारणम्, 22 नवंबरमासः (हि.स.)।
सारणस्य वरिष्ठपुलिस अधीक्षक डा. अस्याः आश्चर्यजनकभ्रमणस्य उद्देश्यं पुलिसस्थानानां कार्यकरणे पारदर्शिता, कार्यक्षमता च सुनिश्चिता आसीत् ।
वरिष्ठपुलिसअधीक्षकेन पुलिस-अभिलेखानां परिपालनं, भण्डारगृहस्य स्थितिः, शस्त्रागारस्य, तालाबन्दी, पुलिस-स्थानस्य परिसरस्य स्वच्छता च सम्यक् समीक्षा कृता सः विशेषतया पुलिसबलस्य उपस्थितेः, शीघ्रतायाः च मूल्याङ्कनं कृतवान् ।
निरीक्षणकाले डॉ. आशीषः महत्त्वपूर्णमार्गदर्शिकाः जारीकृतवान्। सः अवदत् यत् पुलिसाः पीडितानां प्रति संवेदनशीलाः भवेयुः, तेषां शिकायतां शीघ्रमेव निराकृताः भवेयुः। सः रात्रौ गस्तीः अधिकप्रभावी भवेत्, विधिव्यवस्थां निर्वाहयितुम्, पुलिसस्थानस्य परिसरस्य स्वच्छतायां विशेषं ध्यानं दातव्यम् इति निर्देशं दत्तवान्।
इदानीं वरिष्ठपुलिसअधीक्षकः अपि उत्कृष्टप्रदर्शनस्य कृते नगदपुरस्कारेण द्वयोः हवालदारयोः सम्मानं कृतवान्। अवतारनगर थाना के बीएमपी कांस्टेबल नम्बर 638 मुकेश कुमार एवं डोरीगंज थाना के बीएमपी कांस्टेबल नं.
वरिष्ठपुलिस अधीक्षकः डॉ. कुमार आशीषः नियमितरूपेण थानानिरीक्षणं कुर्वन् अस्ति, लापरवाहं दृश्यमानानां विरुद्धं कार्यवाही करोति, तथैव उत्कृष्टरूपेण उत्तमं प्रदर्शनं कुर्वन्तः कर्मचारिणः अपि प्रोत्साहयति।
सः स्पष्टीकरोति यत् सारणपुलिसः जनस्य सुरक्षायाः सेवायाः च कृते सर्वदा प्रतिबद्धः अस्ति, तथा च कस्मिन् अपि स्तरे कर्तव्ये प्रमादः न सह्यते। एषः सम्मानः उत्तमपुलिसकार्यस्य प्रेरणादायकः अस्ति तथा च सारणपुलिसस्य अन्तः समर्पिताः कर्मचारिणः सदैव प्रोत्साहिताः भविष्यन्ति इति सन्देशं प्रेषयति।। ---------------
हिन्दुस्थान समाचार