वाराणस्यां 66 लक्षस्य व्ययेन सिगरा-पितरकुंडा अथ लल्लापुरा-माताकुण्ड मार्गाणां सुधारः
वाराणसी,22 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीनगरस्य सिगरा-पितरकुण्ड-लल्लापुरा-माताकुण्ड-मार्गेषु क्षतिग्रस्तमार्गेषु मरम्मतं सुधारं च शीघ्रमेव ₹६६ लक्षरूप्यकाणां व्ययेन आरभ्यते। लल्लापुरामार्गे (सिग्रातः पितरकुण्डपर्यन्तं) ₹२५ लक्षं मूल्यस्य
प्रतीक


वाराणसी,22 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य वाराणसीनगरस्य सिगरा-पितरकुण्ड-लल्लापुरा-माताकुण्ड-मार्गेषु क्षतिग्रस्तमार्गेषु मरम्मतं सुधारं च शीघ्रमेव ₹६६ लक्षरूप्यकाणां व्ययेन आरभ्यते। लल्लापुरामार्गे (सिग्रातः पितरकुण्डपर्यन्तं) ₹२५ लक्षं मूल्यस्य मार्गसुधारस्य प्रस्तावः, तथा च लल्लापुरामार्गेण मटाकुण्डतः मूर्तीभण्डारपर्यन्तं ₹४१ लक्षं मूल्यस्य मार्गसुधारस्य प्रस्तावः १५ वित्तआयोगस्य अन्तर्गतं अनुमोदितः अस्ति, वर्तमानकाले च निविदाप्रक्रियायां वर्तते उभयमार्गेषु सुधारकार्यं निविदाप्रक्रिया समाप्तं कृत्वा सम्पन्नं भविष्यति।

एषा सूचना अपर नगरपालिका आयुक्ता सविता यादव इत्यनेन शनिवासरे प्रदत्ता। सा अवदत् यत् सिग्रातः औरंगाबादपर्यन्तं सीएम ग्रिड् योजनायाः अन्तर्गतं कार्यं प्रचलति। अतिरिक्तनगरायुक्तेन उक्तं यत् रतापुरक्षेत्रं वार्डसंख्या १३ रामनगरस्य रामपुरस्य नवनिगमितनगरनिगमक्षेत्रस्य अन्तः अस्ति। अस्मिन् क्षेत्रे सीवररेखायाः अभावः अस्ति । विभागेन उत्तरप्रदेशस्य आवासविकासपरिषद् इत्यस्मै अत्र सीवररेखां स्थापनार्थं आपत्तिरहितप्रमाणपत्रं निर्गतम्।

---------------

हिन्दुस्थान समाचार