Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 22 नवंबरमासः (हि.स.)।अखिलभारतीय आखरा परिषद् (अखिल भारतीय आखरा परिषद्) सभा बैरागी शिविरस्य रामानन्दी निर्मही अखाडायां परिषदोऽध्यक्षः श्री महन्त रविन्द्र पुरी महाराजः अध्यक्षतायां समपादयत् । सभायाः संचालनं श्री महंत राजेन्द्र दास महाराजोकरोत् । सभायां नव अखाराणां प्रतिनिधिभिः सहभागिता निर्व्यूढा ।
उपस्थित अखाराणां प्रतिनिधिभिः अधिकारिभिः च आगामिनाशिक-उज्जैनकुम्भमेलानां विषये चर्चा कृता। आगामिवर्षे हरिद्वारनगरे भवितुं निश्चितस्य अर्धकुम्भमेलायाः विषये अपि अग्रिमे सभायां चर्चां कर्तुं साधवः अभिप्रायं प्रकटितवन्तः। समयस्य आधारेण सर्वकारस्य वृत्त्या च आधारेण अर्धकुम्भमेलायाः विषये निर्णयः भविष्यति इति सन्ताः अवदन् । नवम अखारस्य प्रतिनिधित्वेन आवाहन अखारस्य श्री महन्तगोपाल गिरी सह अष्ट-अखरा-प्रतिनिधिभिः सह ।
अस्यां सभायां त्रयो बैरागी आखाडायाः प्रतिनिधि, महानिर्वाणी आखाडायाः सचिव एवं परिषद अध्यक्षः श्री महंत रविन्द्र पुरी महाराज, परिषद् महासचिव राजेन्द्र दास महाराज, उदासीन बड़ा आखरायाः कोठारी महंत राघवेन्द्र दास महाराजो, नया उदासीन आखाडायाः सूर्यांश मुनिः, जगद्गुरु देवचार्य महाराजः च उपस्थिताः आसन्।जगन्नाथ मंदिर अहमदाबाद, महंत रघुवीर दास महाराज, निर्मल आखरा के कोठारी महंत जसविंदर सिंह शास्त्री, अटल आखडायाः प्रतिनिधिः एवं आवाहन आखरातः श्री महंत गोपाल गिरी महाराजः। श्री महंत गोपाल गिरी महाराजः परिषद् अध्यक्षाय आर्ध कुम्भेन सम्बन्धितं ज्ञापनमपि अददात्।
हिन्दुस्थान समाचार