Enter your Email Address to subscribe to our newsletters

बाराबंकी 23 नवंबरमासः (हि.स.)।उत्तरप्रदेशस्य बाराबङ्कीनगरे महादेवमहोत्सवस्य पवित्ररात्रिः शनिवासरे सङ्गीतविलासरूपेण परिणता, रामनगरं रागस्य लयस्य च उत्सवे विसर्जितवान्। भोजपुरीसिनेमस्य प्रसिद्धा लोकप्रिया च कलाकारा अक्षरसिंहः रात्रौ यावत् स्वस्य ऊर्जावानप्रदर्शनेन सहस्राणि जनान् मंत्रमुग्धवती। पण्डालः क्षमतया परिपूर्णः आसीत्, बहिः प्रेक्षकाः तालीवादनेन, जयजयकारेन च कार्यक्रमस्य आनन्दं लभन्ते स्म ।
भक्तिप्रारम्भः, भावपूर्णः मञ्चः
अक्षरसिंहः यथा यथा मञ्चं गृह्णाति स्म, तथैव सा शिवस्तुतिः, हनुमानभजनः च सह दिव्यतया कार्यक्रमस्य आरम्भं कृतवती । तस्याः स्वरस्य प्रतिध्वनिः सम्पूर्णं आयोजनस्थलं आध्यात्मिकतायाः, शान्तिस्य च अद्भुतेन मिश्रणेन पूरितवान् । देवीगीतमाला लोधेश्वरमहादेवस्य मैदानं भक्तिभावेन पूरितवती । सहस्राणि श्रोतारः-स्त्रीः, युवकाः, वृद्धाः च-सर्वे एकां अद्वितीयं ऊर्जां निर्वहन्ति स्म, या तेषां उत्साहेन स्पष्टा आसीत् ।
सुपरहिट् गीतानि मनोबलं उत्थापयन्ति स्म, पण्डालः उत्साहेन गुञ्जितः आसीत्।
यथा यथा अक्षरा लोकगीतानां, लोकप्रियलोकशैल्याः धुनानां च प्रस्तुतिम् आरब्धवती, तथैव महोत्सवस्य उत्साहः चरमपर्यन्तं प्राप्तवान् ।
तु लौङ्ग मैं लाचि, तेरे पीचे आ गवाचि, बाली करके ईशारा बुलावे सजना इत्यादीनां गीतानां कृते पण्डलस्य कृते गरजन्ती तालीवादनं जातम् । सर्वाधिकं उत्साहः तदा दृष्टः यदा सा स्वस्य सुपरहिट् गीतं सैयां जी के प्रतीक्षां से बुलेट करे थाय थाय इति गीतं गायितवती। जनाः मञ्चस्य पुरतः नृत्यन्ति स्म, स्वस्य मोबाईल-फोनस्य फ़्लैशं प्रज्वालयन्ति स्म, सङ्गीतेन सह डुलन्ति स्म । बालात् वृद्धान् यावत् सर्वे हर्षेण विराजन्ते स्म ।
सह-अभिनेतारः ऊर्जां विसृजन्ति स्म, प्रेक्षकाः ताडयन्ति स्म ।
मञ्चे ये नर्तकाः तया सह सम्मिलिताः-अङ्कुरसिंहः, आयुषराजपूतः, हेमन्तः, अरुणः, माहिशर्मा, रोहितः, वर्तिकासिंहः, तनुसिंहः, निशाकुमारी, आराध्या च- तेषां ऊर्जावानप्रदर्शनैः वातावरणं सज्जीकृत्य वातावरणं जीवन्तं कृतवन्तः। गायिका अलबेला इत्यस्य उपस्थित्या, मनमीतसिंहः, विशालसिंहः, अङ्कुरः च समाविष्टाः इवेण्ट्-दलस्य च उपस्थित्या प्रदर्शनं अधिकं मनोरञ्जकं, मनोरञ्जकं च अभवत्
प्रेक्षकाणां प्रेम्णः कार्यक्रमस्य महत्तमं बलं जातम् ।
आयोजने प्रेक्षकाणां मतदानम् एतावत् आसीत् यत् पण्डालस्य पूरणानन्तरं अपि जनाः बहिः स्थित्वा गीतानां आनन्दं लभन्ते स्म । अनेके परिवाराः स्वसन्ततिभिः सह रात्रौ यावत् आयोजनस्थले एव तिष्ठन्ति स्म । एतेन राग-ताल-प्रकाशयोः मनोहरमिश्रणेन उत्सवरात्रौ स्मरणीयरूपेण परिणताः ।
दीपप्रज्वलनेन कार्यक्रमस्य उद्घाटनं कृतम्।
मुख्य अतिथि-पूर्व विधायक शरद अवस्थी, एसडीएम गुंजिता अग्रवाल, तथा तहसीलदार विपुल सिंह-दीप प्रज्वलित, तदनन्तरं स्मृति चिन्हों की प्रस्तुति। कार्यक्रमस्य संचालनं प्रवक्त्रा आशीष पाठकेन कृतम्।
---------------
हिन्दुस्थान समाचार